पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६ । सत्यापाढविरचितं श्रौतसूत्रम्--.[१५ प्रभ

नित्याग्निहोत्रमेवेदं न तु वैकृतं सत्पुनहोंमापेक्षमित्यर्थः । नित्यः पयसो नियत इत्यन्ये । तत आहवनीयस्येधमाधानादिप्रतिपद्याः पूर्वाहुतेः कृत्वा ततो यात्तास्य( म्य )ति तावदनुच्छ्रसन्नासीत । उच्छृस्य हुत्वाऽग्निहोत्रं वृष्टिरसीत्यपामुपस्पर्शनान्ते कृते भूर्भुवः मुवरित्याहवनीयमुपस्थाय तदानीमेव वारणं चकै निर्वपेत् ।। श्वोभत- इति भरद्वानः । दोषावस्तनमः स्वाहेति जुहुयात् । एतदेव नित्यमग्निहोत्रमित्याश्मरथ्यः । अथाऽऽलेखन: कालसमापादनीयमेवानेन मन्त्रेण होमं हुत्वा निल्यमनिहोत्रं जुहुयादिति पूर्ववत् ॥ २०॥

यदि सायमग्निहोत्रस्यर्तुमति नयेत्प्रातर्वस्तर्नमः स्वाहेति जुहुयात् ॥ २१ ॥ यदि प्रातरग्निहोत्रस्यर्तुमति नयेत्कालसमाप(पाद)नीयमेताभ्यां मन्त्रा'भ्याꣳ हुत्वा नित्यमग्निहोत्रं जुहोति ॥ २२ ॥

अग्निहोत्रे संध्यादयः सायंप्रात)मकाला उक्ताः । तेषां - - सर्वेषामतिपत्तौ प्रायश्चित्तमुपदिश्यते । तथा प्रदोषान्तो होमकालः, संगवान्तः प्रातस्तमतिनीयेत्याश्वलायनः । तत्र त्वापंदि काला उक्ताः सूत्रकृता- 'यन्मध्यदिने जुहोति ' इत्यादिना । तथो. पग्रन्थकारेणाप्युक्तम्-'सर्वमहः प्रातराहुतेः स्थानं सर्वा रात्रिः 'सायमाहुतेः' इति । भरद्वाजोऽप्याह-सायं होमं चोपोदयं जुहुयात् । प्रातहोंमें चोपास्तमयम् । कालेन कालमनतिक्रम्य न स्कन्दने न व्यथन्ते, इति विज्ञायते' इति । तस्मादनापद्येतत्प्रायश्चित्तम् । आपदि तु होम एव क्रियेत । यावदुत्तरस्य कालः प्राप्पयति । प्राप्ते तूत्तरस्मिन्न पूर्वः क्रियेत, भ्रष्टकालत्वात् । प्रायश्चित्तं तु तत्र परस्तादर्शयिप्यते । कालः समापद्यते येन स कालसमापादनीयः । तं हुत्वेष्माहरणादि । स एवाग्निहोत्रार्थ कौश्चि. दिष्टस्तन्निरासार्थमुक्तं नित्यमग्निहोत्रमिति ॥ २१ ॥ २२ ॥

सायमग्निहोत्रमुपसाद्य भूर्भुवः सुवरिति पुरस्ताद्धोतोर्वदति हुत्वा च प्रातरग्निहोत्रमुपसाद्याऽऽतमितोरप्राणन्नासित्वा वरं दत्त्वा हुत्वा भूर्भुवः सुवरित्युपतिष्ठेतानुगमयत्याहवनीयमन्वग्निरुषसामग्रमख्यदित्यन्यं प्रणीयेहैव क्षेम्या एधि मा प्रहासीन्माऽमुमामुष्यायणमित्युपतिष्ठेत । मैत्रं चरुं निर्वपेत् ॥ २३ ॥

व्याख्यातः पूर्वेण । अमुमामुष्यायणमिति यजमानस्य नामगोत्रयोनिर्देशः । यथा देवदत्त भार्गवमिति ॥ २३ ॥ . . .