पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८४ सत्याषाढविरचितं श्रौतसूत्रम्- [१५ प्रश्न

अमेः पूर्वाहुतिः' इति । उपसन्नमहुतमुपसादनप्रभृति यावन्न हुतं तावदित्यर्थः ॥१३॥ ___नन्वेवं पूर्ववदनुक्तसिद्धे परावधावहुतमिति कस्मादुक्तम् । को दोषः । पूर्व हि कथंचिद्गम्यमानत्वात्परावधिोपात्तः । इदानीमापस्तम्बसूत्रे सोऽपि पठित इति तथैव दार्शितः । तेनाचोद्यमेतत् । पुनर्होमादि समानमुद्भुतस्कन्दनेन । एवमग्निहोत्रस्कन्दने द्रन्योत्पत्तिरुक्ता । इदानीं प्रायश्चित्तमाह

अस्कान्द्यौः पृथिवीमस्कानृषभो युवा गाः । स्कन्नेमा विश्वा भुवना स्कन्नो यज्ञः प्रजनयतु । अस्कानजनि प्राजन्या स्कन्नाज्जायते वृषा । स्कन्नात्प्रजनिषीमहीत्यग्निहोत्रꣳ स्कन्नमभिमन्त्र्याद्भिरुपनिनयेत् ॥ १४ ॥

उपनिनयेत् संसृजेत् ॥ १४ ॥

यदि सायꣳ स्कन्देदा होतोः प्रातर्नाश्नीयात् । यदि प्रातः स्कन्देदा होतोः सायं नाश्नीयात् ॥ १५॥

सायस्कन्दने प्रातरा होतोः, आप्रातमि नाश्नीयात् । एवमा सार्थहोतो; प्रातः । सर्वाग्निहोत्रद्रव्याणामयमेव विधिः स्कन्दने । द्रव्योत्पत्तौ त्वभिदोहनादिस्थाने तज्जातीयस्य द्रव्यस्य पुनराहरणमिति विशेषः ॥ १५ ॥

दिव्या वा एतमशनिरभ्यवैति यस्याग्निहोत्रꣳ शिरिशि(शरश)रा भवति । समोषामुमिति ब्रूयाद्यं द्विष्यात् ॥ १६ ॥

शिशिशिरेति शब्दानुकारः । यस्याग्निहोत्रं शिरिशिरायते तस्यायमशनिपातो दुर्निमित्तमिति यावत् । तत्र यजमानद्वेष्यस्य नाम गृहीत्वाऽध्वर्युर्च्यात्-तत्र समोष देवदत्तमिति । ओषतिर्दाहकर्मा । तस्य संपूर्वस्य रूपं समोषेति ॥ १६ ॥

यस्याग्निहोत्रेऽधिश्रिते श्वाऽन्तरा धावेद्गार्हपत्याद्भस्माऽऽदायेदं विष्णुर्विचक्रम इति वैष्णव्यर्चाऽऽहवनीयाद्ध्वꣳसंयन्नुद्द्रवेदेतयैव भस्मना शुनः पदमुपवपति ॥ १७ ॥

ध्वंसयन्नितस्ततो भस्म विकिरन्गत्वा शुनः पदानि भम्मनाऽभिपूरयेत् । अधिश्रयणप्रभृति ओद्वासनादिदं प्रायश्चित्तम् । आप्रदानमित्यपरे । अन्यदा(था) सर्वप्रायश्चित्तमेव ॥ १७ ॥