पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ पटलः ] महादेषशालिसकलितमयोगचन्द्रिकाच्याख्यासमेतम् । २८३

उदद्रुतस्येति आदिकर्मणि क्तः । उद्रुतमुत्थाय प्राल्नेतुं प्रक्रान्तमित्यर्थः । प्राङ्नयनप्रभृत्युत्तरत्रोपादानात् । उक्तं च ब्राह्मणे- बृहस्पतेरुन्नीत सवितुः प्रक्रान्तं धावापृथिव्यं हियमाणम् ' इति । तदुद्भुतं यत्र स्कन्देत्तन्निषद्य तत्राऽऽसित्वा स्कन्नस्योपरि स्थाली निघायं तस्याः पुन: खुचि गृहीत्वा तदेवाभिवर्धित होतव्यं न तु ततः पृथग्द्रन्यान्तरमुत्पादयितव्यमित्यर्थः । यथा चायमर्थस्तथा यद्यदुतस्य स्कन्देदित्यादिश्रुतिरेव विभावितव्या । व्याचष्टे च तो बौधायनो यथा-यदुद्रुतस्य स्कन्देत्तन्निषद्य पुनर्ग्रहीयादिति । यत्रैव स्कन्दति तत्रैव स्थाली निधायातिशिष्टमानीय पुनरभ्युन्नीय तदेव याहक्कीहक् च होतव्यमिति । पुन)मः प्रागेव व्याख्यातः । दस्मिन्कृते-अव ते हेड इत्यनुद्रुत्योदुत्तममिति वारुण्यर्चाऽऽज्याहुतिं जुहुयात् ॥ ९ ॥१०॥

यदि प्राचीनꣳ ह्रियमाणꣳ स्कन्देत्प्रजापतेर्विश्वे भृति तन्वा( न्वां )हुतमसीत्यभिमन्त्र्याथाऽऽज्येन वारुणीमृचमनूच्य वारुण्यर्चा जुहुयात् ॥ ११ ॥

अत्र तु ह्रियमाणमिति विशेषणाद्यावन्नियच्छत्युद्गृह्णाति वा तदाऽपूर्व एव विधिभवति । प्राचीनं प्राक्प्रवृत्तम् । यावत्पुरतः पराहृतं स्यादित्यर्थः । तत्र प्रजापतोरत्यमिमन्त्रणमन्त्रोऽस्का नित्यस्यापवादः । उपसर्गस्तु यथोक्त एव भवति । तत एतदेव स्कनशिष्टमग्निहोत्रद्रव्यं स्यान्न त्वन्यां दुग्ध्वा पुनोतव्यमित्यापस्तम्बीये त्वश्मिर ध्यमतम् । पुनः सिद्धान्तमतात्तु पुनर्होमोऽपि कार्यः । तत्राशेषस्कन्दने स्याल्या! पुनर न्नयनम् । स्थाल्या अप्यभाव आज्यं च प्रतिनिधिमाहाऽऽश्वलायनः प्रजापतेर्विश्वभृति तन्वं हुतमसीति तत्र स्कन्नाभिमर्शनम् । शेषेण जुहुयात् । पुनरुन्नीयाशेषे । आज्यमशेष ' इति ॥ ११ ॥

यदि पुरः पराहृतꣳ स्कन्देदनूद्धृत्य पुनरभ्युन्नीय होतव्यमथाऽऽज्येन वारुणीमृचमनूच्य वारुण्यर्चा जुहुयात् ॥ १२॥

पुरः पराहृतं पुरस्तादुपसादनशेष प्रति नीतमित्यर्थः । तत्रोपसन्नस्य पुरस्तादुपसादनादुपसाद्यमानेऽप्ययमेव विधिः । अनुदाहृत्य चमनु स्थालीमानीय ' चतुरभ्युनीय होतव्यमन्यया वाऽभिदोह्यमित्यापस्तम्बः ॥ १२ ॥

यदि पुर उपसन्नमहुतꣳ स्कन्देत्तदेव यादृक्कीदृक्च हुत्वाऽन्यां दुग्ध्वा पुनर्जुहुयात् ॥ १३ ॥

दर्भेषूपसादनप्रभृत्या पूर्वाहुतेरय विधिः । यदि पूर्वस्यामाहुत्यामिति पुरस्ता. दुपादानात्ततोऽर्वागवध्यन्तरानुपादानाच्च । तथा च ब्राह्मणम्-ऐन्द्राग्नमुपसन्नम् ।