पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९४२ सत्यापाढचिरचितं श्रौतसूत्रम्- [१५ प्रो

अपि वा तां चैव दुह्यादन्यां वा यदि भिन्द्यादन्याँ स्थालीं निर्णिज्याथान्यां दुह्यादुदकं त्वनुपरासिच्यम् ॥ ६॥

स्थाली चेदेकदेशतो भिन्द्यात्तदा प्रक्षाल्य तो स्थाली तस्यामेवान्यां गां दुह्यात् । तामेव वा गां सा चेत्पुनः प्रपीना स्यात् । सर्वमेदे तु स्थाल्यन्तरमागमयेत् ॥ ६॥

यदि दुग्धꣳ स्कन्देद्यदि ह्रियमाणं यद्यधिश्रीयमाणं यद्यधिश्रितं यद्युद्वास्यमानं यद्युद्वासितमन्यामभिदुह्यात् ॥ ७ ॥

दुह्यमानस्कन्दने प्रायश्चित्तमुक्तं पूर्वसूत्रे । तथा दुग्धादीनामाप पुरस्ताद्वक्ष्यते । तत्रोभयेषामपि द्रव्यमनेन नियम्यते । अतो दुह्यमानस्य पुनर्ग्रहणम् । हियमाणं गार्हपत्येऽधिश्रयणार्थम् । तदेव यादृगित्यादि स्कन्नशिष्टमेव यावत्तावद्वाऽल्पं शिष्टमपि होतव्यमित्यर्थः । अथ यद्यल्पतरमवशिष्टमनाहुतिक्षम स्यात्तदा तस्योपर्यन्यो दोहयित्वा वर्षितेन होतव्यमित्यर्थः ॥ ७ ॥

अथ यद्युन्नीतꣳ स्कन्देद्यदि द्विर्यदि त्रिर्न तदाद्रियेतेत्येकेषाम् । चतुर्थमुन्नीयमानꣳ स्कन्देत्स्थाल्याँ शेषमानीय ततश्चतुर्गृहीतं गृहीत्वा वारुणीमृचमनूच्य वारुण्यर्चा जुहुयात् ॥ (ख०५) ॥८॥

यदि सद्विस्त्रिोन्नीतं , क्रमशो. युगपद्वा.. स्कन्देन्न तदाद्रियेत । शिष्टेनैव जुहुयात् । आद्रियेतैव तु स्कन्नप्रायश्चित्तम् । आहुतिमात्रस्कन्दने प्रायश्चित्तविधानात् । यदि पुनश्चतुर्थ स्कन्देत्तदा नुचि शिष्टं स्थाल्यामानीय पुनरुन्नयितव्यमभिदोह्यं वा सुचि । तत्र चतुरित्येतदनुवादत्वात्पञ्चमस्याप्युपलक्षणं पञ्चावत्तिनः । तेन चतुर्थमित्येतदपि चतुर्थप्रभृतीत्युक्तं भवति । तथाऽत्र प्राक्चतुर्थादनादरवचनात्पूर्वसूत्रेऽप्युन्नीयमानमुन्नीत वा स्कन्देदित्येतचतुर्थप्रभृत्येव स्कन्दनेऽवतिष्ठते । तस्य चानेन समुच्चयासंभवाद्विकल्पः । केचित्तु विनिवेशनं कुर्वन्ति । यत्र तु सकृद्विस्त्रिोन्नीतस्कन्दने सति चतुर्थप्रभृत्यप्युन्नीतं स्कन्दति तत्रायं विधिः । अन्यत्र पूर्व इति ॥ ८ ॥

यद्युन्नीतꣳ स्कन्देत्पुनरभ्युन्नीय होतव्यमथाऽऽज्येन वारुणीमृचमनूच्य वारुण्यर्चा जुहुयात् ॥ ९॥ यद्युद्द्रुतस्य स्कन्देद्यत्ततो हुत्वा पुनरेयद्यज्ञं विच्छिन्द्याद्यत्र स्कन्देत्तं निषध पुनर्ग्रह्णीयात्तदेव यादृक्कीदृग्घुत्वाऽन्यां दुग्ध्वा पुनर्जुहुयात् ॥१५.२.१०॥