पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । २८१

यद्यग्निहोत्र्युपसृष्टोपसन्ना वा निषीदेदुदस्थाद्देव्यदितिर्विश्वरूप्यायुर्यज्ञपतावधात् । इन्द्राय कृण्वती भागं मित्राय वरुणाय चति तामुत्थाप्य दुग्ध्वा ब्राह्मणाय दद्यात् ॥ २ ॥

अग्निहोत्रद्रव्यधुग्धेनुराग्निहोत्री । सा यदि प्रस्रवणार्थमुपसृष्टा संयोजितवमा वा निषीदेवत्थापयत्यध्वर्युः । तां दुग्ध्वा सह क्षीरेण तस्मै दद्याद्यजमानो यस्यान्नं न भुञ्जीत । अत्र शाखान्तरश्रुतिमुदाहरत्यापस्तम्बः- अवर्तिमेवास्मिन्पाप्मानं प्रतिमु - श्वतीति विज्ञायते ' (आप० श्री० ९-२-५) इति । तथा च कृते तस्मिन्नेवावर्तिलक्षणं पाप्मान प्रतिमुञ्चति आसनति । अवर्तिर्दारिद्यमशनाया वा ॥२॥

यस्यान्नं नाद्यादपि वैनां दण्डेन विपिष्याविपिष्य वोत्थाप्याऽऽत्मन्कुर्वीत सूयवसाद्भगवती हि भूया अथो वयं भगवन्तः स्याम । अद्धि तृणमघ्न्ये विश्वदानीं पिब शुद्धमुदकमाचरन्तीति दर्भस्तम्बमालु(लो)प्य ग्रासयेत् ॥ ३ ॥

तामात्मनि कृतामेवं ग्रासयित्वा ततो होमाय दुह्यादिति भावः ॥ ३ ॥

यदि दुह्यमाना वाश्येत यदि वा लोहितं दुहीत व्युत्क्रामतेत्युक्त्वा दक्षिणाग्निं परिश्रित्य तस्मिन्नेतꣳ श्रपयित्वा तस्मिन्नेव जुहुयात् । तां ब्राह्मणाय दद्याद्यमनभ्यागमिष्यन्मन्येत ॥ ४॥

व्युत्क्रामतान्यत्र गच्छतेति यजमानादीनां प्रैषः । यमनभ्यागमिष्यन् य प्रति कस्मैचिदपि कार्याय न गमिष्यति तस्मै दद्यात् ॥ ४ ॥

यदद्य दुग्धं पृथिवीमसक्त यदोषधीरप्यसरद्यदापः। पयो गृहेषु पयो अघ्नियासु पयो वत्सेषु पयो अस्तु तन्मयीत्येनदभिमन्त्र्य यदि दुह्यमानꣳ स्कन्देत्समुद्रं वः प्रहिणोमीत्येतयाऽद्भिरुपनिनीय तदेव यादृक्कीदृग्घुत्वाऽन्यां दुग्ध्वा पुनर्जुहुयात् ॥ ५ ॥

सामान्यतोऽग्निहोत्रस्कन्दने-अस्कान्धौरित्यभिमन्त्रणम्, उन्ने भयेत्याद्भिः संसर्ग घ वक्ष्यति तस्यायं पुरस्तादपवादः ॥ ६ ॥

१ स.यो त्यमिहोत्रमभिमन्वयेत ।