पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । २७६

दिति । कल्पान्तरमप्याह । तत्राऽऽह स्म ह शालीकिः-पाथिकृतं निरुप्य वैचानरं द्वादशकपालं समानतन्त्रमनुनिर्वपेनचातिपन्न प्रतियजेत, इति । तत्र च यावदुत्तरस्य कर्मणः कालस्तावदेवेष्टाऽतिपन्नेष्टिः । उत्तरेण त्ववरुद्धे काले प्रायश्चित्तमात्रं तदधिकाराय क्रियते नातिपन्नेष्टिः । अकाले कृतस्याकृतत्वात् । अयापद्यकृतप्रायश्चित्तस्यैव गौणमेनं कालमाहुः कल्पान्तरकाराः । भरद्वाजस्तावत्- आ दर्शात्पोपोमासस्य कालो नातीयादापौर्णमासाद्दर्शस्येति कालातिकमेऽप्यापदि यजेत, इति । निदानकारोऽप्याह-'सर्वत्राऽऽपूर्यमाणपक्षो दर्शस्य स्थानं कृष्णपक्षश्च पौर्णमासस्येति । तथा पौर्णमासेन हविषाऽपरपक्षममि यनेताऽऽमावास्येन पूर्वपक्षमिति च वचनान्तराणि कल्पान्तरत्वान्न लिख्यन्ते । समानमेतद्विबहूनामतिपत्तावपीति द्रष्टव्यम् । योऽयं पाथिकृतः पुरोडाशः सोऽतिपन्नेष्टया सह । तथा चाऽऽह भगवानापस्तम्बः'समानतन्त्रे वा मुख्यः कार्यः' (आप ० नौ०९-४-३)। तच्चातिपन्नेष्टेः सर्वथाऽतीतकालत्वे न संभवतीति गौणकाल एव व्यवतिष्ठते । न चास्मिन्कल्पे वैश्वानरी, शारजान्तरीयत्वात् पाथिकृतेन सहातिपन्नयागनिवृत्तेश्च । एवमुत्तरविकल्पयोर्द्रष्टव्यम् ॥ ८१॥ अथ प्रवृत्तस्यातिपत्तौ शाखान्तरीय विधिमाह--

वि वा एतस्य यज्ञश्छिद्यते यस्य यज्ञे प्रततेऽन्तरेतामिष्टिं निर्वपन्ति । य एवासावाग्नेयोऽष्टाकपालोऽमावास्यायां पौर्णमास्यां तमेवाग्नये पथिकृते कुर्यात्तेनैव पन्थां पुनरेवैति न यज्ञं विच्छिनत्तीति विज्ञायते ॥ ८२ ॥

यस्य प्रारब्वेष्टिमध्ये विहता स्यात्तस्य यदि मध्येयज्ञं पाथिकृती क्रियेत तदास यज्ञः पूर्वप्रततो विच्छिद्येत, न चान्ते कर्तव्यतेप्यताम्, नित्य दोषमतिपन्नायाः कर्तव्यत्वात् । अतो य एव तत्राच्युत आग्नेयः स एव पधिकृद्गुणक: कार्यः, तेनैव पुनर्यज्ञस्य विहतस्य पन्थानं प्रतिपद्यते, न च यज्ञो विच्छेदितो भवतीति । स चाय कल्पः प्रवृत्तस्यातिपत्तौ पूर्वाभ्यां विकल्पाभ्यां विकल्प्यते, शाखान्तरीयत्वात् । अप्रवृत्तस्य तु पूर्वावेव भवतः प्रवृत्तकविषयत्वादस्य ॥ २ ॥

प्रवृत्तस्य कालातिनयेऽप्रवृत्तस्य वैश्वानर्यग्नये व्रतपतये पुरोडाशमष्टाकपालं निर्वपेत् ॥ ८३ ॥

आचार्यस्तु पाथिकृतीमपि प्रवृत्तविषया वष्टि यथा एनां प्रकृत्याऽऽहेति प्रवृत्तस्य कालापनयेऽप्रवृत्तस्य वैश्वानरीयेति । नायमभिप्राय आपस्तम्बस्य । तस्य सामान्यतो वचनादन विशेषवचनाच ॥ ८३ ॥