पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७४ ।सत्यापादविरचितं श्रौतसूत्रम्- [१५ प्रमे

अथोत्तरस्मै हविषे वत्सानपाकृत्योपवसेत् ' इति भरद्वाजादयः । अगृहीतमनिरुतम् । अनिरुतविषये पूर्ववर्दम्युदितेष्टिं कृत्वा पुनरिज्यां कुर्यात् । निरुत्तविषयेऽपि वक्ष्यमाणप्रतचर्याकल्पाशक्तावेव कुर्यादित्यर्थः । वतचर्या वा नोदाशंसीत । इतचर्या उपवसथा. भ्यासः । तां च मोदाशंसीत, न शक्ष्यामि कर्तुमित्युदीक्ष्य नाशंतीत नेच्छोदित्यर्थः । तथाच व्रताशक्तावेवेति कात्यायनः । पुनरिज्यानियममानमत्राधिकमिति वेदितव्यम् । ' अथ यस्य गृहीतं हविरभ्युदियात्सैव प्रायश्चित्तिः सा व्रतचर्या, इत्यापस्ताम्बः । निरुतविषये सेवामावास्यैव पुनरभ्यस्ता प्रायश्चित्तिः, सा वा व्रतचर्या प्रत्यमहरेव वाऽभ्यस्तमित्यर्थः । तदत्र निरुप्तविषयेऽनन्तरसूत्रोक्तेन कल्पेन सह त्रयोऽमी शाखान्तरकल्पा उक्ता भवन्ति, यथा प्रकृतिमेवाविकृतां कृत्वा तयैव पुनर्यजेत । अभ्युदितेष्टिं वा कृत्वा प्रकृल्या पुनर्यजेत । उपवसथमात्रं वा वर्धयित्वा पम्याद्यजेतेति । तदेतदुक्तं बौधायनीये स. ह स्माऽऽह बौधायनः सिद्धैरेवाऽऽमावास्यैहविभिरिट्वा पुनरुपोष्य श्वोभूते काल्यामनभ्युदितामन्यापन्नां यजेत । अत्र ह स्माऽऽह शालीकिः-Wषा ब्राह्मणजेष्टिस्तया व्यक्तयेष्ट्वा पुनरुपोप्य श्वोभूते काल्यामनभ्युदितामव्यापन्ना यजेतेत्यपि योपावसथ एवा. तिप्रवर्धत, इति । सा व्रतचर्येत्यत्र प्रयोगमाहाऽऽपस्तम्बः- वत्सान्मातृभिः स सज्य पुनरपाकृत्य पूर्वेयुर्दुग्धं दधि हविरातञ्चनार्थ निदध्यात् ' ( आप० श्री ०९-५-१४) इति । अग्न्यन्वाधानादि. सर्व कर्म यथानुष्ठितमेवावतिष्ठते । प्रातर्दोहार्थं त्वंपाकृतान्वत्सान्मातृभिः ससृज्य सायंदोहार्थं पुनरु( र ) पाकृत्य दध्युत्पादयेत् । यत्तुं प्रांगुत्पन्न दधि हविस्तदातश्चने निध्यात्प्रतिपादयेत् | यदि प्रातदोहोऽप्युत्पन्नः स च तस्मिन्नेव "दधन्यभिदोहत्वेन योज्यो न त्याज्यः । तत एव न्यायात् । यस्तु निरुप्त एवाऽऽनेयो "धार्यते, श्रपितश्चेत् त्याज्य एव, अशक्तपर्युषितत्वादिदोषप्रसङ्गात् । ततः श्वोभते कृतान्तात्प्रक्रम्य यजेत । यदा तु कृतायामिज्यायां चन्द्रज्ञानं तदा पुनरिज्यैव । अकाले कृत्तस्याकृतत्वात् ॥ ८०॥

अग्नये पथिकृते पुरोडाशमष्टाकपालं निर्वपेद्यो दर्शपूर्णमासयाजी सन्नमावास्यां वा पौर्णमासीं वाऽतिपादयदिति ॥ ८१॥

एतदुक्तं ब्राह्मणे कल्पान्तरेषु च तत्तथा कुर्यादित्यर्थः । इदं च तत्रोक्तम्-आरब्धदर्शपूर्णमासः संस्तयोरन्यतरं स्वकालादतिपाद्यादनडुद्दक्षिणां पाथिकृती निर्वपेदिति । तां च कृत्वा वैश्वानर्यपि कार्या, निमित्तैक्यात् । एकस्मिन्दोषे श्रूयमाणानीति वचनाच तेच कृत्वाऽतिपन्नेष्टिरपि कार्या कालातिपत्त्यर्थत्वात्तयोः । उक्तं च बौधाय. । नेन पापिकृतं निरुप्य वैश्वानरं द्वादशकपालं निर्वपदयातिपन्नां प्रतियजे.