पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.1 पटलः ] महादेवशास्त्रिसंकलितपयोगचन्द्रिकाव्याख्यासमेतम् । २७७

। सष्टम् ॥ ७९ ॥

यस्य हविर्निरुप्तं पुरस्ताच्चन्द्रमा अभ्युदेति त्रेधा तण्डुलान्विभजेद्ये मध्यमाः स्युस्तानग्नये दात्रे पुरोडाशमष्टाकपालं कुर्याद्ये स्थविष्ठास्तानिन्द्राय प्रदात्रे दधꣳश्चरुं येऽणिष्ठास्तान्विष्णवे शिपिविष्टाय शृते चरुमग्निरेवास्मै प्रजां प्रजनयतीति॥७६॥

यः पुरस्ताच्चन्द्रोदयवतीं तिथि चतुर्दशी तेन मिश्रा वा पञ्चदशी यजनीयमहर्बुद्ध्वा तदनुगुणं प्रवृत्तदर्शतन्त्रो हविर्निर्वापोत्तरकालं तत्त्व जानीयात्स निरुतस्य हविषस्तण्डुलान्थूलमध्यमाणुमेदेन त्रेधा विभज्य मध्यमानग्नये दाने पुरोडाशमष्टाकपालं कुर्यात् । 'अधिवपनादिष्वग्निं दातारमुपलक्षयोदित्यर्थः । स्थविष्ठानिन्द्राय प्रदाने सायदोहे चहें कुर्यात् । अणिष्ठान्विष्णवे शिपिविष्टाय प्रातर्दोहे । तत्र चरुधर्मा यवाग्वा व्याख्याताः । 'चरुसांनाय्ययोः श्रपणात्स्थानाच्च तयोरेव गुणविकारौ । पुरोडाशस्त्वाग्नेयविकार एव । पुनरिज्यायास्तु विकल्पः । तदुक्तम्- एकामेव यजेत द्वे एव यजेत ' इति । नायं विधिरसंनयतः, सांनाय्यसंयोगात् । आह चाऽऽश्वलायन:-सांनाय्ये पुरस्ताच्चन्द्रम'साऽम्युदित इति । भारद्वाजस्त्वाह- सोऽयं नासंनयतो विद्यत इत्येकम् । विद्यत इत्यपरम् इति। विद्यत इति पक्षेऽप्सु श्रपणम् | चोरेन्द्राग्नवच्च धर्माः ॥ ७६ ॥

अनिरुप्तेऽभ्युदिते ॥७७॥

प्राकृतीभ्यो निर्वपेदित्यनुषङ्गः । यदा . पुनराग्निर्वापादकालप्रवृत्तिर्जाता तदा संशयः, किं प्राकृत्या एव देवतायै निर्वतव्यमुत वैकृतीभ्य इति । तत्र प्राकृतीभ्य इत्यापस्तम्बो मन्यते । प्राकृतीभ्य इत्यविवक्षिता संख्या ।। ७७ ॥

व्यृद्धभाग्भ्यो निर्वपेत् ॥ ७८ ॥

‘वि वा एतं प्रजया पशुभिरर्धयति' इत्यर्थवादेन व्युद्धिहेतुत्वख्यापनादम्युदितं हवियूद्धमित्युच्यते । तद्भजन्ते या वैकृत्यो देवतास्ता व्यूद्धमानः । ताम्यो निर्वपेदित्यर्थः ॥ ७८ ॥

तथैकदेशे निरुप्तेऽभ्युदिते व्यृद्धभाग्भ्यः शेषम् ॥ ७९ ॥

विनिरुतमर्धनिरुप्तम् । तत्राभ्युदिते प्राकृत्या एव देवतायै शेषं निर्वपदिस्पर्थः ॥७९॥

तामिष्टिꣳ सꣳस्थाप्य वत्सानपाकृत्य श्वः सांनाय्येन यजेत ॥ १५.१.८० ॥

अथ निरुप्तानिरुप्तविशेषयोः शाखान्तरीया अपि कल्पा विकल्पार्थे प्रदर्श्यन्ते यस्यागृहीतं हविरभ्युदियाङ्गतचर्यां वा नोदाशसीत । स त्रेधा तण्डुलानिति. पूर्ववत् ।