पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

--१. पटलः ], महादेवशास्त्रिसंकलितमयोगचन्द्रिकाव्याख्यासमेतम् । २७५

आपस्तु बीमन्सा अपि न वर्जयेदित्यर्थः ॥ ६ ॥

दातृदोषादपि न बीभत्सेवेत्याह-

अप्यभोजनीयस्यैतं संवत्सरं परिगृह्णीयादेवापः ॥ ६१ ॥

अभोजनीय अभोज्यान्नः।।

अद्भिस्तु पादौ न प्रक्षालयीत ॥ ६२ ॥

सुखार्थस्य प्रक्षालनस्य निषेधो न शौचार्थस्यापि, प्रयतस्यैव कर्माधिकारात् ॥१२॥

सांवत्सरिकाण्येतानि व्रतानि भवन्ति ॥ ६३ ॥

+ सांवत्सरिकाण्येतानि व्रतानि भवन्तीत्याश्मरथ्यः । यावज्जीवमित्यालेखनः' इति भरद्वाजः । सांवत्सरिकत्वविकल्पाभावः स्वमते । अप्यभोजनीयस्यैत संवत्सरमिति लिङ्गात्। श्रुतिम भवति-संवत्सर हि व्रतं नाती(त्ये)ति ॥ ६३ ॥ :

संवत्सरेऽग्नये व्रतपतये पुरोडाशमष्टाकपालं निर्वपेत् ॥ ६४ ॥

संवत्सरस्य परस्तादित्यापस्तम्बः । व्रातपत्येष्ट्या व्रतनिवृत्तिः ॥ १४ ॥

अग्नये क्षामवतेऽष्टाकपालम् । यद्याहिताग्नेरग्निर्गृहान्दहेत् ॥ ६५ ॥

षो पूर्वापरा अन्वञ्चः प्रमीयेरन्गृहदाहे वेत्यापस्तम्बः । पूर्वे चापरे च वृद्धवाला बंड्या यद्यन्वश्वः संतता म्रियेरन्दोरन्वा गृहास्तत्रेयमिष्टिनैमित्तिकी सिध्यति च तत्र कामो वाक्यशेषात् । यथा नैषां पुरायुषोऽपरः प्रमीयते नास्यापरं गृहान्दहति ' (ते. सं० २-२-३ ) इति च ॥ ६५ ॥

अग्नये विविचयेऽष्टाकपालं यस्यान्यैरग्निभिरग्नयः सꣳसृज्येरन्मिथो वा ॥६६॥

अन्यलौकिकैदिकैर्वा संसर्गे पञ्चानां परस्परं संसर्गे चेयमेवेष्टिरुत्सर्गेण भवति । अपबादे त्वन्याः । ताश्च समारोपणेन विविक्तेप्वग्निषु भवन्ति । समारोपणमन्त्र एव तु तं तम िहंसः क्षीरनीर इव विवेक्ष्यति । तथा संसर्ग प्रकृत्यारण्योरनीन्समारोप्येत्येव बोधायनः ॥ ६६ ॥

अग्नये वीतयेऽष्टाकपालं यदि गार्हपत्यदक्षिणाग्नी सꣳसृज्येयाताम् ॥ ६७ ॥

गार्हपत्यदक्षिणानी इति वचनात्तयोः पृथगेकदेशसंसर्गे न भवतीयमिष्टिः । एकमुत्तरत्रापि द्रष्टव्यम् ॥ ६॥