पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७४ ... सत्याषाढविरचितं श्रौतसूत्रम्- ... [१५ प्र.

वोभावनुगतावित्यत्रैवं दर्शितः । अन्यत्तु मतम् । ' मध्यमानम् ' इत्यविशेषवचनादनुगतिविषयेऽपि समानोऽयं विधिः । कालसंनिकर्ष इति च प्राधान्याद्धोमकालसंनिकों गृह्यते । तेनानुगतिविषयेऽपि होमकालातिपत्तौ यस्याऽऽहवनीय इत्यादिविधिना मध्य मानस्याजन्मनि भवत्येवायं विधिः । अनासत्तौ तु होमकालस्य यथाविहितप्रायम्बितान्येव भवन्तीति । आगामिकालविप्रकर्ष एवाल्वरमाणो मन्थेत् , अन्यथा पुनरनुकासः प्रसज्येत । न च तच्छक्तिविषये युक्तमिति भावः ॥ ५१॥

अन्यमविन्दन्नजाया दक्षिणे कर्णे जुहुयात् ॥ ५२॥

अजादयोऽग्नेः प्रतिनिधीयन्ते मुख्यत्वादिसामान्यात् । यथोक्तं ब्राह्मणे-तमग्निर्देवता अन्वसुज्यत गायत्री छन्दो रथन्तर साम ब्राह्मणो मनुष्याणामजः पशूनां तस्माते मुख्या मुखतो ह्यसृज्यन्त, इत्यादि । तस्मादविकारोऽग्निलिङ्गानां मन्त्राणाम् । तत्रौदरणश्रपणप्रतितपनाद्यन्यभावान्निवर्तते । तथा अपणोद्धरणाभावादेवामादीनां गार्हपत्ये स्थापनमपि निवृत्तम् ॥ १२ ॥

अजस्येत्येकेषाम् ॥ ५३॥

पराग्निहोमपक्षे तु होमार्थमवस्थापयन्ति ॥ ५३॥

अजस्य तु ततो नाश्नीयात् ॥ ५४॥

अनजातिसंबन्धि मांसं क्षीरादि वा किंचिन्नाभीयात् । “कर्णे चेन्मांसवर्जनम्' इत्याश्वलायनः ॥ ५४॥

अजामविन्दन्ब्राह्मणस्य दक्षिणे हस्ते जुहुयात् ॥ ५५॥

ब्राह्मणोऽप्यजया व्याख्यातः ॥ ५५ ॥

ब्राह्मणं तु वसत्यै नापरुन्ध्यात् ॥५६ ॥

असूर्योढार्थ वचनम् ॥ १६ ॥

ब्राह्मणं त्वविन्दन्दर्भस्तम्बे जुहुयात् ॥ ५७ ॥

मवत्यत्र ब्राह्मणम्-'अग्निवान्वै दर्भस्तम्बः ' (० ब्रा० ३-७-३) इति॥१७॥

दर्भाꣳस्तु नाध्यासीत ॥ ५८ ॥

अन्यत्र ब्रह्मयज्ञार्थत्वाद्वैधादासनादिति द्रष्टव्यमविरोधात् ॥ १८ ॥

दर्भान्नविन्दन्नप्सु जुहुयात् ॥ ५९॥

कार्यकारणयोरभेदादिति भावः । भवति चात्र श्रुतिः-अग्निं या गर्भ दधिरे (ते. #० ५-६-१) इत्यादि ॥ ५९॥

आपस्तु न परिचक्षीतेमा भोजनीया इमा अभोजनीया इति ॥ १५.१.६० ॥