पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ पटलः ], महादेवशाखिसंकलितप्रयोगचन्द्रिकान्याख्यासमेतम् । २७४

तरासु दिक्षु ब्रह्माणं मा हिꣳसीर्यजमानं मा हिꣳसीरिति दक्षिणतो मन्त्रꣳ संनमति ॥ होतारं मा हिꣳसीः पत्नीं मा हिꣳसीर्यजमानं मा हिꣳसीरिति पश्चात् । आग्नीध्रं मा हिꣳसीर्यजमानस्य पशून्मा हिꣳसीर्यजमानं मा हिꣳसीरित्युत्तरतः ॥ (ख०२) ॥४८॥

बहिष्परिधीति देशोपलक्षणम् । यदि पुरस्तादिति लिङ्गाहालणे परिध्यग्रहणाच्च । तेनान्वाधानप्रभृत्या प्रयाजारम्भादयं विधिः। अन्यत्र तु तूष्णीमङ्गारं प्रहृत्य सर्वप्रायश्चि. तमेव । बुधो मूलम् । अमिनिध्यात् , अभिपीडयेत् । मा तम इत्येतत्सर्वासु दिनु समुच्चीयते ॥ १८ ॥

सहस्रशृङ्गो वृषभो जातवेदाः स्तोमपृष्ठो घृतवान्सुप्रतीकः। मा नो हासीन्मेत्थितो नेत्त्वा जहाम गोपोषं नो वीरपोषं च यच्छेत्येनमग्नौ प्रहरति ॥ ४९ ॥

स्पष्टोऽर्थः ॥ ४२ ॥

प्रहृत्य वाऽभिजुहुयात् ॥ १५.१.५० ॥

तूष्णी प्रहृत्य मन्त्रेण वाऽभिमुहुयात् ॥ ५० ॥

यद्याहिताग्नेरनिर्मथ्यमानः कालसंनिकर्षेण न जायेत यत्रान्यं पश्येत्तत आहृत्य विहृत्य हुत्वाऽत्वरमाणः पुनर्मन्थेत् ॥ ५१॥

प्रवासादी समारूढोऽग्निरग्निहोत्रकालसंनिकर्षे यदि विहरणाय मध्यमानो न जायेत तदा लौकिकाग्निमाह्त्य गार्हपत्यायतने निधाय विहृत्य जुहुयात् । तथा च बौधायन:'अथारण्योः समारूढेषु मथित्वाऽग्नीन्विहृत्य जुहुयात् । अपि वा लौकिकमाहृत्य विहत्याग्नीनन्तराऽरणिं निधाय जुहुयात् ' इति । आश्वलायनेनापि -अग्निहोत्राय कालेऽभावजायमान इति वदता समारूदविषयत्वमेवास्य विधेः ख्यापितम् । न ह्यनुगतोऽग्निरग्निहोचाय मध्यते, अपितु सर्वकामार्थ समारूढस्तु कदाचिदग्निहोत्रायैव मथ्यते प्रवासादाविति युक्त तद्विषयत्वम् । तत्राजलाग्नेबहुषु समारूढेषु य एवाग्निर्मथ्यमानो न जायते स एवाऽऽहर्तव्यः । एवं विहरणकालप्रभृत्या होमकालादयमेव विधिः । अनुगतिविषये तु केवलगार्हपत्यानुगतावुभयानुगतौ च मध्यमानस्यानन्मनि यो विधिः स यस्य