पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- पटलः ] महादेवशाखिसंकलितपयोगचन्द्रिकान्याख्यासमैतम् ।

पुत्राय वेत्तवै रायस्पोषाय सुप्रजास्त्वाय सुवीर्यायेति । अर्ध एवैनामुपह्वयते सैव ततः प्रायश्चित्तिः। ॥ ४१ ॥

यदेयमतिगतत्रिरात्रा स्नाता स्यात्तैदनामृतुगमनार्थमुपह्वयेत तच्च कर्मण एव प्रायश्चित्ताथै, न तु पुरुषार्थम् । कस्मात् । अर्थो वा एतस्य यज्ञस्य मीथते । यस्य प्रत्येऽह:पिन्यतालम्भुका भवति, (ते. ब्रा० ३-७-१) इति प्रकृत्य तामिष्टोंग्रहवयेत । सैव ततः प्रायश्चित्तिः' (ते. ब्रा० ३-७-१) इति श्रुतेः ॥ ४१

यदि सांनाय्यमग्निहोत्रं वा विष्यन्देत । यदि वा कीटोऽवपद्येत । मध्यमेन पलाशपर्णेनान्तमेन वोदक्परेत्य प्राजापत्ययर्चा वल्मीकवपायां विष्य न्दमानमवमनीय भूरित्युपतिष्ठेत ॥ ४२ ॥ मध्यमेनैव पलाशपर्णेन द्यावापृथिव्यमर्चाऽन्तःपरिधि कीटावपन्नमवनीय भूरित्युपतिष्ठेत ॥ ४३ ॥

क्वथनवशादुद्वृत्तस्याधः पतनं विष्यन्दनम् । व्याख्याता वल्मीकवप्रा । तामुद्धृत्य 'विवृतबिलां कृत्वा तस्या बिलेऽवनीय पुनर्नुहुयादग्निहोत्रम् । अवनयनापेक्षया पुनःशब्द आ(ब्दमा )वर्तयेत् । दोहनेन विनाऽन्यदागमयेदुत्पादयेत् । कीटोऽध्यसेवी क्रिमिः । 'अन्तःपरिधीति देशोपलक्षणमाग्निहोत्रे ॥ ४२ ॥ ४३ ॥

यदि सांनाय्यमन्यदागमयेत् ॥ ४४ ॥

भी यदि दधनि पयसि वा कीटोऽवपद्येत तवान्यदागमयेत् । स्पष्टमन्यत् ।।

यद्यग्निहोत्रमन्यां दुग्ध्वा पुनर्जुहुयान्मित्रो जनान्कल्पयति प्रजानन्मित्रो दाधार पृथिवीमुत द्याम् । मित्रः कृष्टीरनिमिषाऽभिचष्टे सत्याय हव्यं घृतव- ज्जुहोतेत्यभिवृष्टमग्निहोत्रꣳ हुत्वाऽन्यां दुग्ध्वा पुनर्जुहुयात्॥ ४५ ॥

पुनरग्निहोत्रग्रहणात्सांनाय्ये नायं विधिः । यस्याग्निहोत्रमववर्षेदित्यापस्तम्बः । अबवर्षेदुपरि वर्षेत्पर्जन्यः । तत्कृत्वा तदववृष्टं मैत्र्या हुत्वेत्यर्थः ।.स जुहुयान्मित्रो जनान् ( तै० वा० ३-७-२) इति श्रुतेः । ततोऽन्यां दुग्ध्वा होमः । कचित्तु-मित्रो अनानिति पूर्वाहुतिमन्त्रेणाग्निहोत्रं हुत्वा पुन)ममिच्छन्ति । तदाऽप्यन्यां दुग:वा पुनर्जुहुयात् , इति वचनादोहहोमयोरावृत्तिः यत्तु पुरस्तादोहस्योपरिष्टोच्च हुत्वोपस्पर्शनस्य तन्त्र स्यात्तत्तन्त्रमेवः भवत्युभयोविभवात् ॥ ४५ ॥