पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०५ : सत्यापादविरचितं श्रौतसूत्रम् - १५: प्रश्ने

सस्मिन्ननालम्भुकायामपि पत्न्या तया विना कुर्यादेव तंत्कर्मत्यर्थः । तद्यथा पर्वणो दर्शपूर्णमासी, अमावास्यायां पिण्डपितृयज्ञः सायंप्रातरग्निहोत्रमित्यादि । प्रत्येऽहनीति वचनाद्ययेन प्रतिनियतं तत्तत्रानालम्भुकायां क्रियते । एतदुक्तं भवति यस्मिन्काले यस्याः क्रियायां प्रत्यवायः प्रायश्चित्तं वा भ्रश्येच्च मुख्यः कालस्तत्रानालम्भुकायामपि क्रियते नेतरदिति । तेन काम्येष्टयः पशुसोमाश्च यस्मिन्पर्वण्यनालम्भुका न तरिमन् क्रियन्ते । क्रियन्त एव तस्मिन्यदा प्रक्रान्ता भवन्ति । प्रक्रान्तस्य कर्मणस्तत्कालं प्रतिनियमात् । एतेनापन्याधेयादेरपि प्रक्रान्तस्य तत्कालापवर्गों व्याख्यातः ।............. - सोमे. तुप्रक्रान्तेऽनालम्भुकायां नियमविशेषानाह कात्यायन:-' पत्न्युदक्या. दीक्षारूपाणि नि(वि.)धाय सिकतास्वासीतोपत्रवणात्तिष्ठेत्संधिवेलयोवेदिसमीपे सुत्यास. शिरानाले मोमूत्रमिश्रेणोदकेन स्नापयित्वा परिधानादि करोति संनिपातिकम् । प्रजा:: तायाश्च दशरात्रादूर्वं स्नानादि, न गर्भिणी दीक्षयदित्येके । अयज्ञिया गर्भा इति. श्रुतेः । नानूबन्ध्या प्रकरणादिति । . । प्रजातायां तु सत्यप्याशीचे यजमानस्याग्निहोत्रादावधिकार उक्तों धर्मशास्त्रकार बौधायनस्तावत् ' नाशुचिः काम्यं तप आतिष्ठेन्न यजेत न स्वाध्यायमधीयीतान्यत्राग्नि होत्रदर्शपूर्णमासेभ्यः' इति । मनुनाऽप्युक्तम्...न वर्धयवाहानि प्रत्यहेन्नाग्निष क्रियाः ।.. ... न च तत्कर्म कुर्वाणः सनाभ्योऽप्यशुचिर्भवेत् ॥ इति । याज्ञवल्क्योऽप्याह-वैतानोपासना: कार्याः क्रियाश्च श्रुतिचोदिताः । इति । तथा नित्यानि निवर्तन्ते. वैतानवर्जम् , इति गौतमः । जाबालिश्चाऽऽह- - जन्महान्योर्वितानस्य कर्मत्यागो न विद्यते । इति । .... एतेने जोतेष्टिरपि व्याख्याता । तत्र त्वाह भरद्वाजः-कथं जातेष्टिरित्यूर्क वास्था इत्याश्मरथ्यो जात एवविजः कुर्यादित्यालेखन इति । बौधायनश्चाऽऽह सक्षा स्माऽऽह.बौधायन उत्थितायां निर्दशायां निर्वपेदिति जातमेव विदित्वेति शालीकिः इति ॥ ३९॥

उदकशुल्बꣳ स्तृणीयात् ॥ १५.१.४०॥

योक्त्रं तु स्वकाले दक्षिणतः पाशमुदक्शुल्वं जघनेन वेदिमन्तर्वेदि वेत्यापस्तम्बः । पश्चाद्वैदेरन्तर्वेदि वा तूष्णी निदध्यात् ॥ ४० ॥

तामिष्ट्वा त्रिरात्रे स्नातामुपहूयेत ॥(ख०१)। अमूहमस्मि सा त्वं द्यौरहं पृथिवी त्वꣳ सामाहमृक् त्वं तावेहि संभवाव सह रेतो दधावहै पुꣳसे