पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकान्याख्यासमेतम् । ३९३

तं कुर्वन्ति, शाखाद्वयाहरणादि सवनीयवत् । प्रस्तर एव स्फ्यलेखायां वाऽऽज्यग्रहणम् । प्रयुनज्मि तिस्रो विष्णो नित्योते कृत्वा त्रिवृताऽग्निष्टोमं ( त्रिवृताऽग्निष्ठं ) परिवीय वित्रस्य प्रजापते जुष्टमुपाकरोमीति वाजपेयवत् । प्रातःकाले वपया प्रचर्य माननान्तम् । __ अग्नये वसुमते पुरोडाशमष्टाकपालं निर्वपन्ति । पात्रसादनादि पशुपुरोडाशवत् । अग्नये वसुमते जुष्टं निर्वपापि । अग्ने वसुमन्हव्य रक्षस्वेत्येवमादिनिगमाः । पर्यग्निकरणकाल ऐन्द्रं सांनाय्यमाहृत्योभयोः पर्यग्निकरणं पशुपुरोडाशेन सहैवेति केचित् । आसन्नाभिमर्शनं कृत्वा पशुपुरोडाशेन प्रचर्येन्द्रेण प्रचारः। तयोः स्विष्टकृदादि समानमिडामार्जनान्तं, सानाय्यं समुपहूय भक्षयन्ति, यजमाना इत्युपह्वयध्वमित्युपहवः (हायः)। तुष्णी मक्षणम् । केचित् सोमभक्षणवदिच्छन्ति एतत्सोमपीथा ह्येतहीति श्रुतेः। केचिद्वैशेषिकाशाखाहरणचतुर्धाकरणपिष्टलेपफलीकरणकपालविमोकप्रणीतामार्जनोपवेषोद्धासनादि( दीन् ) कुर्वन्ति । मध्यंदिनकाले प्राप्ते पशुपुरोडाशेन प्रचर्येडान्तं कृत्वा--इन्द्राय त्वा मरुत्वते पुरोडाशमेकादशकपालमैन्द्रं चरुम् । पात्रसादनादि । इन्द्राय मरुत्वते जुष्टं० इन्द्राय जुष्टं इन्दमरुत्वन्हव्यः रक्षस्वेन्द्र हव्यमित्येवमादिनिगमाः । आसन्नाभिमर्शनान्तं कृत्वा हविराहुत्यादीडामार्जनान्तम् । तृतीयसवनकाले शृत हविः ३. शमितरित्यादिपशुना प्रचर्येडामार्जनान्ते वैश्वदेवं द्वादशकपालं निर्वपति । वैश्वदेवं चरुम् । पात्रसादनाद्यासन्नामिमर्शनान्ते हविराहुतिप्र. मृति तन्त्रेण प्रक्षेपः । पशावाज्यभागो नित्यौ । अथवैषां हविषां स्थाने सवनीयान्पशुपुरोडाशान्निर्वपति–इन्द्राय हरिवत इत्याद्यध्वरकल्प वा । आग्नावैष्णवमष्टाकपालमित्यादि । सवने मैत्रावरुणमेककपालमिति सर्वपक्षेषु विद्यते । प्राजापत्यः पशुः । अग्नीदोपयजानित्यादि पाशुकं कर्म पत्नीसंयानान्तं पूर्ववत् । वसतीवरीणां च महणं पूर्वगृहीतमेव । उत्तरस्मा अढे शाखाहरणादि अहीनसंततयः। रात्रौ परिस्तरणान्तम् । केचित्प्राजापत्यस्य पशोः कृत्स्नसंस्थामिच्छन्ति । श्वोभूते महारात्रे बुद्ध्वा अग्ने नयेत्यादि गामुक्थ्यं बृहत्सामेत्यादि । एवमत उर्वं षडहै ( हान् ) मासान् संपाद्य पूरयित्वोत्सर्गः । यन्मासादिभूतमभिप्लवानां प्रथमं ज्योतिःसंज्ञकं तदु खष्टव्यम् । उत्सृष्टेष्वहःसु प्राजापत्यः पशुरग्नये वसुमत इत्यादयश्च पूर्वरात्रौ दधिकरणं घ वसतीवरीषु मृत्पिण्डनिधानं च सर्वत्र कुर्वन्ति । प्राक्स्विष्टकृतः पञ्च ज्योतींप्युसृष्टानि, पिष्टवत ऊर्ध्व पृष्ठ्यषडहादि, भूतानि चत्वारि त्रयस्त्रिंशान्यहानि उत्सृप