पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९४ सत्याषाढविरचितं श्रौतसूत्र महा० सं०प्र० च० स०। [१६ प्रश्ने ८५०

व्यानि । पञ्च मासान् भूतस्य त्रयस्त्रिंशस्य, नोत्सर्गः । संभार्यसंज्ञकस्याभिप्लवघडहा दिभूतस्य ज्योतिष उत्सर्गः । अथैकेषामित्यापस्तम्बीये विकल्पः । एककर्तृकस्तोत्राणीत्यादि । एवमुत्सृज्य । एवं कृत्वोदयनीयातिरात्रमुपेत्यावभृथादुदेत्योदयनीयाद्युदवसानीयान्तं कृत्वा पुनश्चोखासंभरणादिकं कृत्वा दीक्षित्वा तानुत्सृष्टान् पुनरुपेयुः । न प्राय-' णीयोदयनीयौ । एवमुदवसानीयान्तम् ।... ततः पृष्ठशमनीयोभयस्य तन्त्रेण सौत्रामणी मैत्रावरुणी च । त्र्यनीकाऽतिग्राह्य एकाद: शनी चोत्सर्गिणामयने वर्तमाना भवेयुः । यस्यानो( न उ )त्सर्गप्राप्तिस्तस्याह्नः प्राप्तः सवनीयातिग्राह्याणां त्याग एव । उत्सृष्टानां पुनराहरणे चोत्सर्गे यत्पश्वादि प्राप्त तयेह ( थेदं ) कर्तव्यमायुष्यार्थमेतत्सत्रं पुत्रार्थ पञ्चथै स्वर्गार्थ वा- नरकयातनानिवृत्तिकारण चैवं गुणविकृतस्य फलमिति । पत्नी संयाजयन्तीति द्विरुक्ति: प्रश्नसमा. प्त्यर्या ॥ २५ ॥ .. इति सत्यापाढहिरण्यकेशिसूत्रव्याख्यायां महादेवशास्त्रसंकलितायां .... प्रयोगचन्द्रिकायां पोडशप्रश्नेऽष्टमः पटलः । ... SAT प्रयोगवैजयन्त्यास्तु मालायाः सूत्रसंस्थितेः । द्वादशाहस्येह कृतो निर्णयः कौस्तुभो मणिः ॥ .. ....मध्यगो यज्ञवपुषस्तुष्टयेऽस्तु मैंयाऽपितः ।, ग्रहणाति हि किमप्येष भक्तर्यात्ततः कृतम् ॥ . इति सत्यापाढहिरण्यकशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां . प्रयोगचन्द्रिकायां षोडशप्रश्नः ॥ . ....