पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । ३९१

ऐन्द्राग्नं वा सर्वत्र ( २१-२३-१४ ) इत्यापस्तम्बः । तुपशूनेव समभ्युञ्चयव. दन्वहमालभेरन्यदि विभवः पशवः स्युः । ऐकादशिनान्वा विहृतानिति वाजसनेयकम् (भ. श्री० २१-२३) इति भरद्वाजः । गतमन्यत् ।। १५ ॥ अथोत्सर्गिणामयनस्य कर्मोच्यते

उत्सर्गिणामयनं व्याख्यास्यामः ॥ १६॥

उत्सर्गिणामयनमिति कर्मनामधेयम् ॥ १६ ॥

गवामयनेन व्याख्यातम् ॥ १७॥

गवामयनमेव गुणविकृतं. दाक्षायणयज्ञवत् । गवामयनोत्सर्गिणामयनेन यक्ष्यामहे प्रजापतिमवाप्नवानीत्यादि गवामयनवत् फलं निर्दिश्य, आयुष्यपशुस्वर्गीय फलं कोचदेवं वदन्ति । केचिदुत्सर्गिणामयनेन यक्ष्यामहे, आयुरर्थं पुत्रार्थ पश्चर्थ नरकपतननिवृत्यर्थं वा सर्व गवामयनवत् ॥ १७ ॥ तत्र निर्णयाय कंचिद्विचार दर्शयति-

संवत्सरस्य पौर्णमासीममावास्यामुत्सृजेयुः ॥ १८ ॥

उत्सृज्यां ३ नोत्सृज्यामिति ( तै० सं० ७-६-७) उत्सर्गपक्षे यज्ञविच्छेदः । अनुत्सर्गपक्षे श्वासनिरोध इति दोषद्वयं मनास निधाय ब्रह्मवादिनो विचारयन्ति । प्लुति. विचारार्था । तत्रामिज्ञाः प्राजापत्यपश्चादिभिर्विच्छेदस्य समाधातुं शक्यत्वाच्छ्वासनिरोध. परिहारायोत्सर्जनपक्षमेवाघ. निश्चितवन्तः। तमेव दिनविशेष दर्शयति-अमावास्या च पौर्णमास्यां चोत्सृज्यम् ( ७-५-७) इति । एतयोरमावास्यापौर्णमास्योर्यज्ञवाहित्वं प्रसिद्धम् । अतस्तयोस्तिथ्योर्यदहर्यदहः प्राप्तं तदुत्सृज्यमित्येषां निर्णयः ॥ १८॥

अथान्येषां पक्षमाह

तान्योपेयाद्वा नोत्सृजेयुस्तदेव श्वः कुर्युः । अन्तेऽमावास्यां पौर्णमासीं वोत्सृजेयुः । अन्तमस्याह्नस्त्रिवृद्बहिष्पवमानं वायो शुक्रो अयामित एतमु त्यं दशक्षिप इति ॥ १९ ॥

तस्मात्तयोरुत्सर्गो न युक्त इति ॥ १९ ॥ . इत्थमुत्सगै विशदीकृत्य तत्रानुष्ठेयं विशेष विशदयति-

यदहरुत्सृजेयुस्तदहरिष्टिं निर्वपेयुस्त आग्नेयमरुत्वतीयपुरोडाशौ निरुप्येते ऐन्द्रावैष्णवा ऐन्द्राबार्हस्पत्या ऐन्द्रावैश्वदेवा वाऽध्वरकल्पा वा ॥१६.८.२०॥

तत्तस्मिन्नुत्सर्गदिने चत्वारि वींषि निर्वपेयुः ॥ २० ॥