पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१ .. सल्यापादविरचितं श्रौतसूत्रम्-... [ १६ प्रश्ने

आदित्यामविवशामुत्तमे मैत्रावरुणीमविवाक्ये । प्राजापत्यमृषभं तूपरं महाव्रते । आग्नेयमुदयनीय । इति पालिङ्गायनिकान् ॥ ८ ॥

गतः ॥८॥

अथ काठका ऐकादशिनान्प्रतिविभज्याप्रतिविभज्य वा प्रायणीयोदयनीययोरालभन्ते ॥ ९॥

काठका इति बहुवचनं पूजार्थम् ॥ ९॥

आग्नेयमन्तर्धौ रथंतरपृष्ठेष्वैन्द्रं बृहत्पृष्ठेषु ॥ १६.८.१० ॥

रथंतरपृष्ठेष्वाग्नेयं बृहत्पृष्ठेष्वैन्द्रमिति वैखानससूत्रम् ॥ १० ॥

अपिवाऽऽग्नेन्द्र( यं )रथंतरपृष्ठेष्वैन्द्राग्नं बृहत्पृष्ठेषु ॥ ११ ॥

अपि वेति शाखान्तरमतद्योतनार्थम् ॥ ११॥

सौर्यं विषुवत्युपालभन्तेऽथ गव्यानतिरिक्तपशून् ॥ १२ ॥

तेष्वेव नवसु गव्यान् ॥ १२ ॥

शितिपृष्ठं बार्हस्पत्यं त्रयस्त्रिꣳशे । द्यावापृथिव्यां धेनुं प्रथमे छन्दीमे । तस्या एव वत्सं वायव्यं मध्यमे । वाचे पृश्निमुत्तमे । मैत्रावरुणमविवाक्ये। वैश्वकर्मणमृषभं तूपरं महाव्रत इति वाजसनेयकम् ॥ १३ ॥

सर्वत्राऽऽलमन्त इत्यन्वयः ॥ १३॥

आग्नेयमग्निष्टोम आलभन्ते । ऐन्द्राग्नमुक्थ्ये द्वितीयमैन्द्रं वृष्णिꣳ षोडशिनि तृतीयꣳ सारस्वतीं मेषीमतिरात्रे चतुर्थीमित्येकेषां ते यदि प्रभवः पशवः स्युरेवमेवाहरहरालभेरन् ॥ १४ ॥

स्पष्टोऽर्थः ॥ १४ ॥

यदि पश्वेकादशिन्येयुराग्नेयमेव प्रथमेऽहन्नालभेरन्नथेतराननूचो यथापूर्वं वारुणं पेत्त्वमुत्तमं यूनमपर्यवे तेष्वाग्नेयमेव प्रथमेऽहन्नालभेरन्नथेतराननृचो यथापूर्वं वारुणं पेत्वमुत्तमं तैरेव विपर्यासमीयुः ॥ (ख० १८) ॥ १५ ॥