पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ पटलः ] महादेवशास्त्रिसंकलितमयोगचन्द्रिकाव्याख्यासमेतम् । ३८९.

शुक्राग्रो विषुवानित्यात्रेयः । यथादृष्टमिति बादरायणः ॥ (ख० १७) ॥ २३ ॥

इति सत्याषाढहिरण्यकेशिसूत्रे षोडशप्रश्ने सप्तमः पटलः ।।

गतम् ॥ २३॥

इति सत्याषाढहिरण्यकेशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां प्रयोग चन्द्रिकायां षोडशप्रश्ने सप्तमः पटलः ।

16.8 अथ षोडशप्रश्नेऽष्टमः पटलः

अथ पशुक्लृप्तिः ॥ १॥

वक्ष्यत इति शेषः ॥ १॥

आग्नेयं प्रायणीयेऽतिरात्र आलभन्ते । श्वोभूते सारस्वतीं मेषीम् ॥२॥

आलभन्त इत्युभयत्रान्वयः ॥ २॥

एवं विहितानैकादशिनानन्वहमालभन्ते ॥ ३॥

अन्वहं सद्यः ॥ ३ ॥

समित्य समित्य पुनः पुनरेकादशिनीमभ्यावर्तयन्ति ॥ ४ ॥

सौर्य विषुवत्युपालम्म्यमित्यापस्तम्बसूत्रम् ॥ ४ ॥

तेषामेवमुपाकुर्वतां द्वादशाहस्य सप्तदश उक्थ्ये द्वात्रिꣳशतमेकादशिन्योऽपवृज्यन्ते ॥ ५॥

तेष्वेवाऽऽल भन्ते ॥१॥

नवाहान्यतिरिच्यन्ते ॥ ६॥

नवस्वहःसु ॥ ६ ॥

तेषु गव्यानतिरिक्तपशून् ॥ ७॥

आलभन्त इति शेषः ॥ ७॥

वैष्णवं वामनमेकविꣳशे । ऐन्द्राग्नं त्रिणवे । वैश्वदेवं त्रयस्त्रिꣳशे । द्यावापृथिव्यां धेनुं प्रथमे छन्दोमे । तस्या एव वायव्यं वत्सं मध्यमे ।