पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्याषाढविरचितं श्रौतसूत्रम् [१६.प्रभे

निरिणाति शत्रूननु यं विश्वे मदन्त्यूमा इति मध्यमे ॥१५॥तानेकस्मिन्पात्रे समवनीय त्वे क्रतुमपि वृञ्जन्ति विश्व इत्यनुद्रुत्योपयामगृहीतोऽसि प्रजापतये त्वा जुष्टं गृह्णामीति मध्यमे पात्रे गृह्णात्येष ते योनिः प्रजापतये त्वेति सादयति ॥१६॥ यन्नाना जुहुयादात्मनोऽङ्गानि विच्छिन्द्यात् । समानीयाऽऽहुतीः सꣳरुन्ध्यात्तदनु यजमानाः सꣳरुन्धेरन् । स्तोका एवाऽऽत्मानं प्रत्यानीय होतव्याः प्रत्यङ्गानि दधति नाऽऽहुतीः सꣳरुणद्धि (इति) हुत्वा हरति भक्षम् ॥ १७ ॥ तं भक्षयति महस्ते भक्षयामि गर्भं ते भक्षयामि (भुजं ते भक्षयामि) भुक्तिस्ते भक्षयामि सर्वं ते भक्षयामि सर्वस्याऽsप्त्यै सर्वस्यावरुद्ध्या इति ॥ १८ ॥

पृश्निप्राणग्रहादयः । त (अ) त्र कृष्णविषाणाप्रासनमत्र सख्या(सख्य)विसर्गः । न त्वहीनसंततयः । श्वोभूतेऽतिरोहियान्तं यज्ञपुच्छादि सत्रभूतद्वादशाहवत् । अथानूबन्ध्यायां वपायां हुतायां सशिखानि वपन्ते । उदवसानीयान्तं कृत्वा पृष्ठशमनीयैः पृथक् पृथक् सौत्रामणी च ।। ५-१८॥

त्र्यनीकां व्याख्यास्यामः ॥१९॥

गतम् ॥ १९ ॥

तेषां प्राकृतैरतिग्राह्यैः कल्पो व्याख्यातः ॥ १६.७.२० ॥

तेषां व्यनीकानाम् ॥ २० ॥

ऐन्द्रवायवाग्रं प्रथममहरथ शुक्राग्रमथाऽऽग्रयणाग्रम् ॥ २१ ॥ एवं त्र्यनीकाः परिवर्तन्त इत ऊर्ध्वं प्राग्विषुवत ऊर्ध्वं विषुवत आवृत्तावृत्तेषु ॥२२॥

गवामयनमभिप्लवेषु षडहसामान्यात्पृष्ठ्यः षडवत् । पूर्वमिस्त्र्यह उत्तरे वा ( पूर्व- - स्मिन् ) पक्षे तथैवातिग्राह्या भवेयुः, इति । ज्योतिर्गौरायुरिति नामधेयानीति केचिन्याचक्षते । संतिष्ठते गवामयनम् । द्वादशाहेऽहीने काठकप्राप्तिः सर्वाल्लोकानहीनेनाथो सत्रेणेति वचनात् ॥ २१ ॥ २२ ॥