पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ पटला ] - महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । ३८७

यः प्रायणीयः स उदयनीयः ॥२॥

विधिर्भवति ॥ २॥

त्रिषु परःसामसु त्रीनतिग्राह्यान्गृह्णाति ॥ ३ ॥

वक्ष्यमाणेषु त्रिषु अह.सु ॥ ३ ॥

उपयामगृहीतोऽस्यद्भ्यस्त्वौषधीभ्यो जुष्टं गृह्णामीति प्रथमेऽहनि गृह्णाति । उपयामगृहीतोऽस्योषधीभ्यस्त्वा प्रजाभ्यो जुष्टं गृह्णामीति द्वितीय उपयामगृहीतोऽसि प्रजाभ्यस्त्वा प्रजापतये जुष्टं गृह्णामीत्येतानेवाऽऽवृत्तानर्वाक्सामसु गृह्णीयात् ॥४॥

स्पष्टम् ॥ ४ ॥

तानुभयानूर्ध्वानप्रवृत्तांश्च विषुवत्युदु त्यं जातवेदसमिति तेषां मध्ये सौर्यꣳ सप्तमं मध्यमं गृह्णाति ॥५॥ तानुभयानूर्ध्वानप्रवृत्तांश्च विषुवत्युदु त्यं जातवेदसमिति तेषां मध्ये सौर्यꣳ सप्तमं मध्यमं गृह्णाति ॥५॥ वाचस्पतिं विश्वकर्माणमूतय इति विश्वजिति वैश्वकर्माणम् । महीमू षु मातरमित्यपरेद्युरादित्यं ते च व्यत्यासमा महाव्रतात्तावुभौ सह महाव्रते गृह्येते ॥६॥ त्रयस्त्रिꣳशदेतदहरतिग्राह्या गृह्यन्ते ॥ ७ ॥ प्राकृतैर्वा वैकृतान्यभ्य स्येत् । वैकृतैर्वा प्राकृतान्दशाऽऽग्नेयान्गृह्णीयात् ॥ ८॥ दशैन्द्रान्दश सौर्यान्वैश्वकर्मणादित्यग्रहौ प्राजापत्यं च ॥ ९ ॥ पञ्चपात्रमतिग्राह्यायतने प्रतिदिशं चत्वारि पात्राणि निहितानि भवन्ति ॥ १६.७.१० ॥ मध्ये पञ्चमम् ॥ ११ ॥ इन्द्रमिद्गाथिन इत्यनुद्रुत्योपयामगृहीतोऽसीन्द्राय त्वाऽर्कवते जुष्टं गृह्णामीति पूर्वार्धे गृह्णाति । एष ते योनिरिन्द्राय त्वाऽर्कवत इति सादयति॥१२॥ समानौ सर्वत्र ग्रहणसादनौ ॥ १३ ॥ अभि त्वा शूर नोनुम इति दक्षिणार्धे । त्वामिद्धि हवामह इति पश्चार्धे ॥१४॥ इमा नु कं भुवना सीषधेमेत्युत्तरार्धे ॥ (ख०१६)॥ तदिदासु(स)भुवनेषु ज्येष्ठं यतो जज्ञ उग्रस्त्वेष नृम्णः । सद्यो जज्ञानो