पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८६ . सत्यापाढविरचितं श्रौतसूत्रम्- [१६ प्रश्चे

सर्वासामृचामन्त एतत्सामानं संवत्सरगाथानां पण्णामपि ॥ ४१ ॥

तत्रैवोदकुम्भानुपनिनीय यथार्थं गच्छन्ति ॥ ४२ ॥

तत्रास्मिन्काले स्तोत्रे समाप्ते दासकुमार्य उदकुम्भानुपनिनीय यत्र यत्र साम तत्र तत्र गच्छन्ति ॥ ४२ ॥

माहेन्द्रस्तोत्रमनुघोषाः शाम्यन्ति ॥ ४३ ॥

स्तोत्रे समाप्ते घोषा अपि शाम्यन्ति वणिादयः ( दीनाम् ) ॥ ४३ ॥

स्तुतमनुशाम्य(शस्य)ते ॥ ४४ ॥

स्पष्टम् ॥ ४४ ॥

कूर्चयोः फलकयोर्वा तिष्ठन्नध्वर्युः प्रतिगृणाति ॥ ४५ ॥

अर्कः पवित्रमित्यारभ्य प्रतिष्ठामिति मन्त्र उक्तः सूत्रान्तरे । फलकारोहणमध्वयों: पश्चादसावेहीति जपः । ततोऽध्वर्युः शस्त्रं प्रतिगृणाति पूर्ववत् । ग्रहमध्वर्युरादत्त इत्यायतिमाह्या हयन्ते । दशाऽऽग्नेयान् प्रकृतिवद्दशैन्द्रान्प्रकृतिवत् । अथ वैश्वकर्मणादित्यावुक्तौ पूर्वमेव । अथ प्राजापत्यः पञ्चगृहीतं पश्चादेकपात्रस्थं जुहुयात् । प्रजापत ओजस्विन्नोजस्वि(स्वी) त्वं देवेषु इत्यायेन्द्रवत्पञ्चपक्षे युगपद्धोमः । दण्डेन बद्ध्वा कोकिली. वद्विकल्पः । आग्नेयादीनपि दण्डेन बद्ध्वा होमोऽनुमन्त्रणमपि । तन्त्रेण प्राजापत्य हुत्वा . सौर्यान्दण्डेन बद्ध्वा जुहोति । तन्त्रेणानुमन्त्रणम् । सर्वेषां पृथक् पृथक् भक्षणम् । केचिदाग्नेयान् सर्वानेकास्मन् संसृज्य मयि मेधामित्यादि । एवमैन्द्राग्नमिष्ट्वा ततो वैश्वकर्मगादित्यौ क्रमेण प्राजापत्यम् । पञ्चपक्षे भेदेन । इतरथा (सकृत्पक्षे) भदोहीत्यादि नृचक्षसं त्वेत्यवेक्ष्य भक्षयामीति भक्षणम् । अथ सौर्याणां भक्षणं भेदेनैवाथोक्थ्य इत्यादि तन्त्रं प्रकृतिवत् ॥ ४५ ॥

संतिष्ठते महाव्रतम् ॥ (ख० १५)॥ ४६ ॥

इति सत्याषाढहिरण्यकेशिसूत्रे षोडशप्रश्ने षष्ठः पटलः।

पत्नीसंथानान्तमहः संतिष्ठते । संस्थितेऽहनि ब्रह्मा वाचमित्यापस्तम्बीये विशेषः । संतिटते महाव्रतमहीनसंततय उक्ताः ॥ ४६॥ इति सत्याषाढहिरण्यकेशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां प्रयोग. चन्द्रिकायां पोडशप्रश्ने षष्ठः पटलः ।


16.7 अथ षोडशप्रश्ने सप्तमः पटलः ।

श्वोभूत उदयनीयः स व्याख्यातः ॥ १ ॥

श्वोभते महाराने बुद्ध्वोदयनीयातिरानः स व्याख्यातः ॥ १ ॥