पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ पटलः] महादेवशास्त्रिसंकलितमयोगचन्द्रिकान्याख्यासमेतम् । ३८५

अष्टौ दासकुमार्य उदकुम्भाञ्छीर्षन्नधि निधाय त्रिः प्रदक्षिणं मार्जालीयं धिष्णियं परिनृत्यन्तीः परियन्ति दक्षिणान्पदो निघ्नतीरिदं मधु गायन्त्यो वाग्वेदभिल्लुका सैनान्गायतु प्राणस्य वादिते सेमान्गीता यजमानानिहावत्विति ॥ ३९ ॥

मार्जालीयान्ते समीपेऽष्टौ दासकुमार्य उदकुम्भैः सह नृत्यन्तीः ॥ ३९ ॥

भिल्लुकां द्वे गायतः। वाग्वेदहिंविनीति द्वे वाग्वेदहस्तावारामिति द्वे संवत्सरगाथा द्वे एताः संवत्सरगाथा भवन्ति ॥ १६.६.४० ॥

दासीदासयोरन्योन्यमन्त्रोऽभिहितः । भिल्लुका द्वे कुमायौं गायेतां वाग्वेदहिंबिनी द्वे गायेतो वाग्वेदहस्तावारां द्वे गायेतां संवत्सरमाथा द्वे गायेताम् ।। ४० ॥

गाव एव सुरभयो गावो गुल्गुलुगन्धयः। गावो घृतस्य मातरस्ता इह सन्तु भूयसीः ॥ ननु गावो मङ्कीरस्य गङ्गाया उदकं पपुः । पपुः सरस्वतीं नदीं प्राचीश्चोज्जगाहिरे। इमा वयं प्लवामहे शम्याः प्रतरतामिव । निकीर्य तुभ्यं मध्य आकर्श्ये कर्श्यो यथा । यदा भेंङ्य्यश्विनौ वदत ऋतपर्णक योऽवधीः। आविष्कृतस्य दूषणमुभयोरकुतः कृतस्य च ॥ यदा राखाट्यौ वदतो ग्राम्यमङ्कीरदाशकौ । क्षेमे वृ(व्यृ)द्धे ग्रामेणानड्वांस्तप्यते वहन् ॥ इदं कल्माष्यो अपिपन्निदं सोमो असूयत । इदꣳ हिरण्यैः खीला आवा यन्मास्थिभञ्जनम् ॥ हैमहा इदं मधुहिल्लु हिल्ल्वहमहर्मिमीति हस्तावाराश्च सर्वास्वनुषजन्ते ॥४१॥

१क. ख. मकिरन्तस्य । २ क. ख. प्राची चोज्ज । ३ क. ख. 'कश्योक' । ४ ख. कश्यों य।५क. खभङ्गेऽश्वि" । ६ क ख. ऋतुप । ७ क. "पर्थक । ८ के.ख. "स्य । य ९क. ख. रागान्धौ । १. क. ख. "मकीलदा ।११ क, ख, "दासको। १२ के. ख. 'दं काल्मष्यो। १३ क. ख."पि ध्वनि। १४ क, ख, "रण्यखेला। १५ क, ख. "ला अवा। १६क, यत्साक्षि भ । ख. "यन्सा1१७ क. ख. मधविदं हि ।१८ क. ख. हिल्लिह ।