पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८४ - सत्याषाढविरचितं और सूत्रम्- [१६ प्रो-

णाऽऽच्छादितमुखं भूगते भूमिदुन्दुभिः पुच्छकाण्डेन ॥ २७ ॥

अपरेणाऽऽग्नीध्रꣳ शूद्रार्यौ चर्मकर्त्रे(कृते) व्यायच्छेते ॥ २८ ॥

शूद्रायौँ शूद्रश्वाऽऽर्यश्च । आर्यों ब्राह्मणो विद्वान् । शूद्रः प्रसिद्धः ॥ २८ ॥

श्वेतमार्द्रं परिमण्डलं भवति ॥ २९ ॥

प्रतिप्रस्थात्रा चर्म कर्तव्यमिति । आर्द्र श्वेत परिमण्डलाकारं परिष्कृत्य चमेंत्यर्थः ॥ २९ ॥

अन्तर्वेदि ब्राह्मणस्तिष्ठति । बहिर्वेदि शूद्रः ॥ १६.६.३० ॥

तिष्ठतीत्युभयत्रान्वयः ॥ ३० ॥

इमेऽरात्सुरिमे सभूतमक्रन्निति ब्राह्मणो ब्रूयात् ॥ इम उद्वासीकारिण इमे दुर्भूतमक्रन्निति शूद्रः ॥ ३१ ॥

यादित्युभयत्रान्वयः ॥ ३१ ॥

तं ब्राह्मणः संजित्याऽऽग्नीध्रे चर्माध्यस्यति ॥ ३२ ॥

तं शूद्रम् ॥ ३२ ॥

अग्रेणाऽऽग्नीध्रं कटसंघाते॥ (ख०१४)॥ तेज निसंघाते वा । वितत्योच्छ्रितं लम्बयति ॥३३॥

तन्निमित्तं व्ययंस्थत उभौ विद्वेषमाणौ ममेदं ममेदमिति शनार्यावुत्तरेणाऽऽशीधं कटसंघाते तेजनसंघाते वा कटबहुप्रदेशे तेजनबहुत्वे देशे वाऽऽदै चर्म व्यथनामिषुणा-. व्यययितन्यं वितत्योच्छ्यति । द्विशूलायां वपाबन्धमिव बध्नाति कटसंघाते देशे ॥ ३३ ॥

अग्रेणाऽऽहवनीयꣳ रथेषु राजपुत्राः कवचिनः संनह्य व्यथ(ध)नार्थं चर्मानु परिवर्तन्ते ॥३४॥

आहवन यस्य पुरतो रथेषु कवचिनः पुरुषाः सनह्यन्ते ॥ ३४ ॥

तेषामेकैकꣳ सꣳशास्ति ॥३५॥

तेषां राजपुत्राणाम् ॥ ३५ ॥

माऽपरात्सीर्माऽतिव्यात्सीरिति ॥ ३६॥

माऽपरात्सीलक्ष्यादन्यत्र व्यधनं मा कार्षीः । माऽतिव्यात्सीवेगमतीत्य परस्ताहाणं मा जीगम इत्याह हे वेदि(वि)न् ।। ३६ ॥

तत्ते विद्धा(द्ध्वा)नातिपातयन्ति ॥ ३७॥

राजपुत्रा विध्यन्तीत्येकेषां (२१-१९-१६)इत्यापस्तम्वः ॥ ३७ ॥

उदञ्चोऽपरिमितमवकाशं यात्वा प्रत्यायाय विमुञ्चन्ति ॥ ३८॥

बाणान् ॥ ३८ ॥