पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ पटलः ] महादेवशास्त्रिसंकलितपयोगचन्द्रिकाच्याख्यासमेतम् । ३८३

भिन्नविषयत्वान्नास्ति निवृत्तिः । मैवम् । गानशब्दस्य शारीरे प्रसिद्धत्वात् । तस्मादृत्विजो निवर्त्य पत्नयः सामोपगायेयुरिति प्राप्ते ब्रूमः— गानशब्दस्य नाक्षरोच्चारणमर्थः किंतु स्वराभिव्यञ्जनं तच्च शरीरेण वादित्रेण वा सिध्यति । अत एव गानतत्त्वज्ञा आहुः - दारवी गात्रवीणा च द्वे वाणे गानजातिषु' इति । तच्च गानं ग्रन्यायेनापूर्वक्रियाविधानान्न प्रकृतिलिङ्गं स्यात् । एवं तर्हि गानोपचयवाचिन उपशब्दस्य वैययमिति चेन्न । वादिनोपचयसंभवात् । अस्ति हि तत्र वादिननादः - दिक्षु दुन्दुभयो नदन्ति ' इति श्रुतेः । पत्न्युपगानं च वादिननादः । । काण्डवीणाभिरुपगायन्ति ' इति श्रुतेः । अतः सादृश्यात्संनिधानाच्च तदुपचयो युक्तः । तस्मादनिवृत्तेरुपगानयोः समुच्चयः ॥ २१ ॥

वादयन्त्यः संप्रवदन्ति । सर्वशिल्पे तृतीये ॥ २२ ॥

गतः ॥ २२ ॥

पुꣳश्चलुर्ब्रह्मचारी चोत्तरस्यां वेदिश्रोण्याꣳ संवर्तेते ॥ २३ ॥

ब्रह्मचारी पुंश्चली च विकल्पेते । अग्रे सदसो दक्षिणां द्वारस्थूणां प्रतिकर्तिप्यमाणावन्योन्यमाकोशं करिष्याव इति केचित् ॥ २३ ॥

मागधः पुꣳश्चलुश्च दक्षिणस्यां वेदिश्रोण्यां परिश्रयेते ॥ २४ ॥

उत्तरस्यां वेदिश्रोण्यां पुरश्चली मागधश्च परिश्रयेते । एतौ व्याख्यातौ । एतयोमिथुनं कार्यम् ॥ २४ ॥


दुन्दुभीन्समाघ्नन्ति । दिक्षु प्रबन्धान् ॥ २५ ॥

दुन्दुभीन्समानन्ति तदानीं युगपद्ध्माययन्ति । दिक्षु दुन्दुभीन्प्रवंध्नन्ति वेद्याः स्रक्तिज्वेव ॥ २५ ॥

स्रक्तिष्वेव महावेदेः ॥ २६ ॥

स्रक्तिः कोणः ॥ २६ ॥

अपरेणाऽऽग्नीध्रमर्धमन्तवेद्यर्धं बहिर्वेदि जानुदघ्नमवटं खात्वाऽऽर्द्रेण चर्मणाऽभिवितत्य शङ्कुभिः परिणिहत्य भूमिदुन्दुभिः पुच्छकाण्डेन भूमिदुन्दुभिमाघ्नन्ति ॥ २७ ॥

अपरेणाऽऽग्नीध्रमण्डपे भूमिदुन्दुभिमवटं खनन्ति । ( मुखकोशः) अर्धमन्तवेद्यर्धे बहिदि आत्रे()णर्षभचर्मणोत्तरलोम्नाऽमिसार्य शङ्कुभिः परिणिहत्य तस्य क(च)र्मणः पुच्छकाण्डेन सह भूत(मि)माहननार्थमभिदधाति । यद्वा-भूमिदुन्दुभिमानन्ति । चर्म