पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

िरचितं श्रौतसूत्रम्-.. [१६ प्रश्ने

-- नक्ति । उशा( दशाऽऽ )ग्नेयानिति द्वयेन दशैन्द्रानरी( नि ति द्वयेन वैश्वकर्मणादित्यो चै द्रस्थान इति द्वयेन ततः पञ्च रा( पा )त्राणि प्रवदन्ति । प्रतिदिशमेकैकं मध्य एकम् । ततो दश सौर्यानिति द्वयेनैवं सप्तत्रिंशमु( दु )पकत्रग्रमेतदहः प्रकृतिवदाग्नेयान्दश गृह्णाति । प्रकृतिवत्सादनमिति द्वयेन दशैन्द्रान् गृह्णाति । प्रकृतिवत्सादनं वैश्वकर्मणादित्यौ समुच्चरेन तावुभौ सह महाव्रते गृह्यते इति श्रुतेः । पञ्च पात्राण्येन्द्रस्थाने सादितानि प्रतिदिशमेकैक मेकं मध्ये । तस्मात्सप्तदशैन्द्राणि भवन्ति । वैश्वकर्मणादित्यौ गृहीत्वा पञ्चपात्रेषु गृ( अ )हणं पूर्वार्धे पात्रम्-इन्द्रमिदाथिनो बृहदिति पुरोवाच. मुक्त्वा -उपयामगृहीतोऽसीन्द्राय त्वाऽऽदिल्ट वते जुष्टं गृह्णामीति गृहीत्वा एष ते योनिरिन्द्राय त्वाऽऽदित्यवत इति सादनमेवं सर्वत्र ग्रहणं सादनेषु पञ्चस्वपि, इन्द्राय त्वोक्था युव इति । अभि त्वा शूर नोनुम इति दक्षिणार्धस्य पुरोगिति पश्चार्धस्य त्वामिद्धि हवामह इति । उत्तरार्धस्य तदिदास भुवनेषु ज्येष्ठमिति मध्यमभूतस्य । एवं सादितान् पञ्चाप्यन्यस्मिन् पात्रे सवनीय क्षिप्त्वा सर्वमध्यमे पाने गृह्णाति त्वे ऋतुमा वृञ्जन्ति विश्वेत्युक्वा उपयामगृहीतोऽसि प्रजापतये त्वा जुष्टं गृह्णाम्येष ते योनिः प्रजापतये त्वेति सादनमथ सौर्यं दश गृह्णाति इति द्वयेन विरमति ॥ १ ॥

उभयतः संभार्य उत्तरः पक्षस्ताण्डकम् ॥२॥

सारस्वत्यादि । अथैकेषामुत्तरपक्षे विकल्पः ॥ २ ॥

उपरिष्टाद्विश्वजितः । पृष्ठ्यः षडहस्त्रयोऽभिप्लवा इति द्यू( द्व्यू )नो मास उत्तमे संभार्ये चत्वारोऽभिप्लवा गौश्चाऽऽयुश्च द्वे अहनी द्वादशाहस्य दशाहानि महाव्रतोदयनीभ्यां द्यू( द्व्यू )नो मासः पूर्यते । अथ ह भाल्लविके पूर्वस्मिन्पक्षे पुरस्तात्प्रथमात्पृष्ठ्यादभिजिदग्निष्टोमः । उत्तरस्मिन्पक्ष उपरिष्टादुत्तमात्पृष्ठ्याद्विश्वजितः पृष्ठ्यः षडह आयुरुक्थ्यः स एकस्थाने गौर्भवति । समानमितरच्छाट्यायनकेन । अथैकेषां विज्ञायते संवत्सरे सकृत्पृष्ठान्युपयन्ति । द्वादशाहीने दशरात्रे । तत्र पृष्ठ्यानाꣳ स्थानेऽभिप्लवाः षडहा