पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम्। ३७९

सद्वितीयः सतृतीयः सचतुर्थः सपञ्चमः ।। ३६ ॥

एवं विहितानुपयन्ति ॥ ३६॥

संभार्य उत्तमो द्वावभिप्लवौ ॥ ३७॥

ततः संभार्यः । विषममासे द्वावभिप्लवी, एवमन्ताऽऽवृत्ता व्यनीका अक्सिामप्रति विश्वजिद्वर्ड विश्वजिदैन्द्रवायवानः । गतमन्यत् ।। ३७ ।।

गौश्चाऽऽयुश्च द्वे अहनी ॥ ३८ ॥

गवायुषी । गोशुक्रायः । आयुराग्रयणानः । अथवा पृष्ठ्याहः षडह उक्थ्यमैन्द्रवायवाग्रः । शुक्राने रथंतरपृष्ठ इति विश्वकर्म च गोआ(गवा युषि(पी) प्रयुज्याग्रता वा ॥ ३८ ॥

द्वादशाहस्य द्वादशाहानि ॥ ३९ ॥

द्वादशाहान्यूर्वानि ॥ ३९॥

महाव्रतमुदयनीयश्चातिरात्र इति ।। (ख-१२) ॥ ४०॥

इति सत्याषाढहिरण्यकेशिसूत्रे षोडशप्रश्ने पञ्चमः पटलः ।

समूढवन्महाव्रतोदयनीयौ शये चतुर्मिरहोमिः सह मासः । द्वादशाहस्य प्रथम ऐन्द्रवायवाग्रो द्वितीयः शुक्राग्रस्तृतीय आग्रयणायः । एवं पार्रवर्तते । दशम ऐन्द्रवायवानो द्वादशाहाहीनस्य दशरात्रस्य यः सप्तदश उक्थ्यस्य द्वात्रिंशदेकादशिन्यः पारसमाप्ताः | नवान्यहान्यतिरिच्यन्ते । तेप्वतिरिक्ताः पशव आलभ्यन्ते । गन्यं वैष्णव वामनमेकविंशगोपशुरैन्द्रामम् । तृणवे वैश्वदेवं त्रयस्त्रिशत् द्यावापृथिवी ( भ्यां )धेनुम् । तस्या एव वत्सं वा छन्दोगमतिः, गोपशुरदितिदेवत्यो मैत्रावरुणस्यापिवैन्द्रवायवाग्रः । प्राजापत्यमृषभं तूपरं महाव्रते शुक्रानः । आग्नेयमृषभमुदयनीयेऽतिरात्र आग्रयणायः ॥ ४० ॥ इति सत्याषाढहिरण्यकेशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां प्रयोगचन्द्रिकायां षोडशप्रश्ने पञ्चमः पटलः ॥

16.6 अथ षोडशप्रश्ने षष्ठः पटलः ।।

द्वादशमासाः शाट्यायनकम् ॥ १ ॥ अथ वाक्ये कृते श्वोभूते महाराने बुद्ध्वा महानतमुपयन्तीत्यर्थः । प्रजापतेराराधनाथ महाव्रतम् । अग्ने नयेत्यादिसौमिकपात्रप्रयोगः । सप्तत्रिंशदतिग्राह्यपात्राणि प्रयु 1