पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७८ सत्याषाढविरचितं श्रौतसूत्रम्- १६ प्रश्ने

जुष्टं गृह्णामीति ऐन्द्रवदेष ते योनिर्विश्वकर्मणे त्वौजस्वते । पशुकाले शितिपृष्ठं बाहस्पत्यमुपाकरोति । ततः सौ(सू )र्यमुपालम्भं करोति सूर्याय त्वा जुष्टमुपाकरोमीति सौर्य विषुवत्युपालभ्यमुपाकरोतीति वचनात् । द्विवचनेनोहः सर्वत्र । अतिग्राह्यकाल ऊर्ध्वान पूर्ववदुक्त्वाऽनुमन्त्रणं कृत्वा (ततः) सौर्य प्रतिवर्तत आवृत्तात्ततो वैश्वकर्माणं विश्व. कर्मन्नोजस्विन्नोजस्वि(स्वी) त्वं देवेषु भूया इति । ऐन्द्रवदोजोविदासि माय मेधा मयि प्रजां मयि विश्वकर्मेन्द्रियं दधातु । एवं पत्नसिंयाजान्तमहः सतिष्ठते । अहीनसंततयः । त्रीनक्सि(सो,मान् , उपयाम० उक्थ्यानग्निष्टोमान्वा प्रथमेऽहन्यतिग्राह्यकाल उपयाम० प्रजाभ्यस्त्वा प्रजापतय इत्येकः । एवं द्वितीयेऽहनि उपयाम० अद्भयस्त्वोषधीभ्य इत्यक्सिोमयुत्तेषु प्रथम आग्रयणानः । द्वितीयः शुक्रायः । तृतीय ऐन्द्रवायवानः । तेष्वहीनसंततयः ॥ ३१ ॥ ३२ ॥

विश्वजित् ॥ ३३ ॥

अग्निष्टोममुपयन्तीत्यापस्तम्बः । ऐन्द्रवायवाग्रः, आवृत्त्यभावात् । आदित्यग्रहगृह्यकाले-आदित्यमेकमेव गृह्णाति । अदितिदेवत्यः । विश्वजित्सर्बपृष्ठोऽपि एकमेवाऽऽदित्यमुद्गृह्णाति । महीमू षु मातरमित्युक्त्वा, उपयाम आदित्यै(त्याय) त्वोजस्विन एप ते योनिरदित्यै त्वौजस्विन्यै अदित्य (आदित्य) ओजस्विन्नोजस्वी त्वं देवेषु नाऽsबैन्द्रवत् । मयि मेधां मयि प्रजां मय्यायुरिति, इन्द्रियं दधातु पत्नसिंयाजान्तमहीनसंततयः ॥ ३३ ॥

चत्वारि शयानि । त्रयस्त्रिꣳशारम्भणः षष्ठ्यः षडहः ॥ ३४ ॥

तानि चत्वारि शयान्यहानि सप्तमे मासि गोसवम् । अथाऽऽवृत्तं पृष्ठ्यषडहमुपयन्ति । त्रयस्त्रिशारम्भणमाग्रयणायः । अस्मिन्नहानि वैश्वकर्माणमतिग्राह्यमेव गृह्णाति विश्वजित्नभत्यादित्यवैश्वकर्मणोर्विपर्यासनैकस्मिन्नादित्य एकस्मिन्वैश्वकर्मण एवं व्यत्यासेन महाव्रताद्गृह्णाति एकैकमेव नतु षडहं प्रयुनक्ति । अथ द्वितन्त्रमेव शुक्राग्रमथैकविशषोडशी गृह्यते । एन्द्रवायवाग्रमथ सप्तदशमाग्रयणाममथ पञ्चदशशुक्राग्रमथ त्रिवृत्त. मैन्द्रवायवाग्रमेवं षडह आवृत्तः। आवृत्तेष्वेकमनीका उत्तरेषु षडहान्ते मध्वशनादयः ॥ ३४ ॥

चत्वारोऽभिप्लवाः प्रत्यञ्चः स मासः ॥ ३५ ॥

त्रयस्त्रिंशान्त एवमावृत्तः पृष्ठ्याहः षाहमुपेत्य चत्वारोऽभिप्लवाश्च स मासः संपद्यते । स एको मासः ।। ३५ ॥