पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकान्याख्यासमेतम् । ३७७

शत्यहकारिणीरुक्थ्याः । परःसामसु पुनश्च विशेषः----अतिग्राह्येषु प्रथमेऽहनि उपयामगृहीतोऽस्यौषधीभ्यो जुष्टं गृहणामीति एकमेवाऽऽग्नेयविकारः । ओषधयः पार्थिव इति एष ते योनिरन्यस्त्वौषधीम्य आप ओषधयस्तेजोऽसीत्येवं यूयं देवेषु भूयास्तेजस्वन्तं मामायुष्मन्तं वर्चस्वन्तं मनुप्येषु कुरुत दीक्षाय च त्वेत्यादि । तेजोविंदसीति प्रकृतिवत्। मयि मेघां मयि प्रजा मय्याप ओषधयस्तेजो दधात्विति भक्षणम् । द्वितीये परःसामनि ओषधीभ्यस्त्वा प्रजाभ्यो गृह्णामीति । ता अप्याग्नेयाविकाराः । एष ते योनिरोषधीभ्यस्त्वा प्रजाभ्य ओषधयः प्रजास्तेजस्विन्य अयं देववित्यादि मनुष्येषु कुरुत दक्षिायै च त्वेत्यादि पूर्ववदनुमन्त्रणं च । मयि मेधां मयि प्रजा मय्योषधयः प्रजास्तेजो दधात्विति भक्षणम् । तृतीये परःसामनि प्रजाभ्यस्त्वा प्रजापतये जुष्टं गृह्णाम्येष ते योनिः प्रजाभ्यस्त्वा प्रजापतय इत्याग्नेयविकार एक एव । प्रजापते तेजस्विन्यस्तेजस्विन्यो यूयं देवेषु भूयास्त मनुष्येषु कुरुत दीक्षायै च त्वेत्यादि पूर्ववदनुमन्त्रणं च । मयि मेधां मयि प्रजां प्रजापतिस्तेनो दधात्विति भक्षणम् । अन्ते अहीनसंततयः ॥ २७ ॥

मध्ये विषूवानेकविꣳशोऽग्निष्टोमो महादिवाकीर्त्यः ॥ २८ ॥

ततो विषुवन्तमुपयन्ति । एकवि शमग्निष्टोमं दिवाकीय॑सामानम् । अग्ने नयेत्यादिसौमिकपात्रप्रयोगकालेऽष्टावतिग्राह्यपात्राणि प्रयुनक्ति ॥ २८ ॥ "

आदित्यव्रतं वा (सामानम् ) ॥ २९ ॥

उपयन्तीत्यर्थः ॥ २९॥

सामोदित आदित्ये प्रातरनुवाकमुपाकरोति ॥ १६.५.३० ॥

गतः ॥ ३० ॥

दिवाकीर्त्यमेतदहर्भवति ॥ ३१॥ आवृत्त उत्तरः पक्षस्त्रयः स्वरसामानः॥ ३२ ॥

पूर्वपदार्थानां पूर्वमेवानुष्ठानमिति न्यायात् । अग्ने नयेत्यादित एवेति शुक्रायं गृह्णाति । यदि जगत्सामा विषुवान्दिवाकीय॑सामेत्यर्थः । तदाऽऽप्रयणामः, अतिग्राह्यकाल ऊ/नावृत्तांश्च गृह्णाति । तत्रैव प्रयोगः-उपयामगृहीतोऽस्यद्भयस्त्वौषधीम्यो जुष्टं गृह्णामीति । उपयामगृहीतोऽस्यौष वीभ्यस्त्वा प्रजाभ्यो गृह्णामीति । उपयामगृहीतोऽसि प्रजाभ्यस्त्वा प्रजापतये गृह्णामीति ऊन्वान्गृहीत्वा सौ गृह्णाति-उदु त्यमित्यूचमुक्त्वा, उपयामगृहीतोऽसि सूर्याय त्वा भ्राजस्वत इत्येवं सादनम् । तत आवृत्तान्गृह्णाति । उपयाम प्रजाभ्यस्त्वा० उपयाम० ओषधीभ्यस्त्वा० प्रजाभ्यस्त्वा प्रजाभ्यः। उपयाम अभ्यस्त्वौषधीम्य इत्यादि पूर्ववत् । गृह्णामीत्यादयः(दिभिः) सादनं च । ततो वैश्वकर्माणं गृह्णाति-वाचस्पति विश्वकर्माणमित्यूचमुक्त्वोपयाम० विश्वकर्मणे स्वा. ओजस्वते ४८