पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७६ . सत्याषाढविरचितं श्रौतसूत्रम्- [१६ प्रश्ने.."

श्वोभूते तिरोहियान्तं द्वादशाहवत्संततयः । द्वादशाहस्य द्वितीयवत् चतुर्विंशति मुक्थ्यमारम्भणीय एवास्तीर्यानतिग्राह्यः शुक्रामः । पशुकाले सारस्वती मेषीम् । पत्नी'संयाजान्तम् । एतस्मिन्नहनि शय(सत्र) संज्ञके पूर्ववदहीनसंततयः ॥ १८ ॥

अभिप्लवः षडहः ॥ १९ ॥

उपयन्तीति शेषः ॥ १९ ॥

एवं विहिताश्चत्वारोऽभिप्लवाः ॥ १६.५.२० ॥

तेषामभिप्लवानां ज्योतिष्टोमोऽग्निष्टोम रथंतरसामानमुपयन्ति । आग्रयणानः । पशुकाले बभ्रुः सौम्यः । एवं व्यनीका परिवर्ततेऽविषुवतः ॥ १ ॥ गोरुक्थ्यो बृहत्पृष्ठः । न त्वतिग्राह्याः । पशुकाले पौष्णः श्मामः ॥ २ ॥ आयुषमुवथ्यं रथंतरसामानं ना त्वतिमाह्याः । पशुकाले शितिपृष्ठो वार्हस्पत्यः ॥ ३ ॥ गौरुक्थ्यो बृहत्पृष्ठः । पशुकाले शिल्पो वैश्वदेवः ॥ ४ ॥ अथाऽऽयुरुक्थ्यः पशुकाल ऐन्द्रोऽरुणः ॥५॥ `अथ ज्योतिष्टोममग्निष्टोमं बृहत्सामानमुपयन्ति । पशुकाले मारुतः कल्माषः ॥ ६॥ एतानि पत्नीसयाजान्तानि । एवंप्रकारांश्चतुरोऽभिप्लवानुपयन्ति । ऐकादशिनं शिष्टाः ॥ २० ॥

पृष्ठ्यः षडहः समासः ॥ २१॥

ऐकादशिनानाम् ॥ २१ ॥

सद्वितीयः सतृतीयः सचतुर्थः सपञ्चमः संभार्यः षष्ठः ॥ २२ ॥

एवं विहितान्पञ्च मासानुपयन्ति । ततः संभार्य इत्यापस्तम्बः ॥ २२ ॥

त्रयोऽभिप्लवाः ।। २३ ॥

अभिप्लव ऐकादशिनानां द्वादशाहवदावृत्तिः ॥ २३ ॥

पृष्ठयः षडहः ॥ २४ ॥

द्वादशाह उच्यत्त इति शेषः । उत्तरत्रयाहे पूर्वत्रयाहे वाऽतिमाह्या आग्नेयाद्याः । एवम(व)संपत्ति(न)पृष्ठ्यषडहान्ते मध्वशनादयः ॥ २४ ॥

अभिजित्त्रयः स्वरसामान उक्थ्या अग्निष्टोमा वा ॥ २५ ॥

एवं विहितान्पञ्च मासानुपयन्ति । ततोऽनन्तरमस्य संमार्य पृष्ठ्यं मासमुपयन्ति । त्रीनभिप्लवानथ पृष्ठ्यषडहमभिजितमग्निष्टोमं त्रीन्साम्नोक्थ्यानग्निष्टोमान्वा ॥ २६॥

परे द्वे शये अहनी ।। २६ ॥

परे द्वे शये अहनी इति । अतिरात्रश्चतुर्षु अंशेषु पूर्व एव प्रयुज्यते ॥ २६ ॥

इति षण्मासाः ॥ २७॥

षण्मासा गण्यन्ते । अत्र गणनामात्रमेवं षण्मासाः परःसामसूक्थ्यानग्निष्टोमविनिवेशनवाहकारिण एकविंशत्यह इति च्छन्दोगविशेषः । नवाहकारिणोऽग्निष्टोमा एकवि