पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७४ .... सत्यापाढविरचितं श्रौतसूत्रम्---...१६ प्रश्ने

वपनकाले सशिखानि सत्रभूते वापयन्ते ॥ ११ ॥

अनूबन्ध्यायां वपायां हुतायां वपनकाले सशिखानि शिरांसि वपन्ते मुण्डानीत्यर्थः । शिखामनुप्रवपन्ते (तै : सं०७-२-) इति श्रुतेः । अहीने तु शिखावर्जम् । ततः पात्नीवतं कर्म ततोऽग्नेर्विमोकादि ॥ ११ ॥

उदवसानीयेष्वन्यानृत्विजो वृत्वा तान्वा ज्योतिष्टोमेनाग्निष्टोमेन पृष्ठशमनीयेन सहस्रदक्षिणेन सर्ववेदसदक्षिणेन वा नाना यजेरन् ॥ १२ ॥

उदवसानीयान्तमग्निष्टोमवत् । सक्तुहोमो गृहपतेरेव शिष्टं सर्वं ( पूर्ववत् ) । सर्वेषामुदवसानीयनेष्ट्वा, एकैको यजमानोऽन्यान्षोडशर्विजो वृत्वा पृथक्पृष्ठशमनीयैर्यजेरन् । केचित्-पृष्ठशमनीयस्य सर्वनियमं नेच्छन्ति ( अनन्तरे पर्वणि ) पृष्ठशमनीयेन यक्ष्य इति संकल्पः । सहस्रदक्षिणा । तत्र नियतोभयत्र त्रैधातबीया । केचिन्नेच्छन्ति । अनन्तरे पर्वणि · सौत्रामणी मैत्रावरुणी वां । एवं सत्रात्मकस्य क्लाप्तिः समाप्ता ॥ १२॥

संतिष्ठते द्वादशाहः ॥ (ख११) ॥ १३ ॥

गतः । त्रैधात या भयन चेष्टा । केचित्तु नेच्छन्ति मनीषिणस्तत् । सौत्रामणी स्यात्तु तथा वयस्या सतिष्ठते तत्र समूढसत्रम् ॥ १३ ॥ अथ गवामयनस्य कर्मोच्यते

गवामयनेन प्रजापतिं भूमानं गच्छन्त्येषु लोकेषु प्रतितिष्ठन्ति ॥ १४ ॥

भूमान स्थानम् ॥ १४ ॥

तस्य द्वादशाहेन सत्रभूतेन कल्पो व्याख्यातः ॥ १५॥

तस्य द्वादशाहस्य गुणविशेषमवलोक्य पक्षान्तरमाह

चतुरहे पुरस्तात्पौर्णमास्यै दीक्षेरन् ॥ १६ ॥

माघपौर्णमास्याः पुरस्ताच्चतुरहे शुक्लकादश्यां दीक्षरन् । तथा सति माघकृष्णपुसम्यां द्वादशदीक्षाणां समाप्तत्वात्तदनन्त रवर्तिन्यामेकाष्टकायां सोमक्रयः संपद्यते । ननु-'चतुरहे पुरस्तात्पौर्णमास्यै दक्षिरस्तेषामेकाष्टकायां ऋयः संपद्यते । (ले० सं० ७-४-९) इति गवामयने श्रूयते । पौर्णमास्याः पूर्वस्मिंश्चतुरहे दीक्षेरन्नेकादश्यां दीक्षामारमेत । तथा सति पौर्णमास्याः उपरितने सप्तमे दिने द्वादश दीक्षाः पर्यन्ते । . तत उपरितन्यामष्टम्यां सोमक्रय इत्यर्थः । तत्र विशेषस्यादृष्टत्वाद्या काचित्पुर्णिमत्येक