पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५. पटलः] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाच्याख्यासमेतम् । ३७३

अधिवृक्षसूर्ये सुब्रह्मण्यया वाचं विसृजन्ते ॥४॥

अधिवक्षसूर्ये वर्तमान एवं चरद्भिः क्रियते सुब्रह्मण्यान्तं वाग्विसर्गः ॥ ४ ॥

औदुम्बरीः समिध अभ्यादधाति ॥ ५॥

पूर्वमेवौदुम्बरीसमिधः परिष्वञ्जनं कृतवाग्यमनस्येह वाग्विसर्गः सर्वेषामौदुम्बरीः समिधः पूर्वमेवोपसादिता आह्वनीये यजमानाः । अथ दशमेऽहनि यज्ञायज्ञीयकाले वसतीवर्यादि, अहीनसंततयः पारस्तरणान्तम् ॥ ५ ॥

श्वोभूत उदयनीयः स व्याख्यातरूपः ॥६॥

गतार्थः ॥ ६॥

प्रायणीय उदयनीयो नात्राहीनसंतयो विद्यन्ते ॥ ७ ॥

श्वोभूते महाराने बुद्ध्वा प्रायणीयवदुदयनीयमुपयन्ति । उभौ षोडशीमन्तों द्वाद-: शाहस्य षोडशीमतिराने इति कल्पान्तरवचनात् । अग्ने नयेत्यादि समं सर्वमुपावहरति । अग्निं युनज्मि अत्रोपांश्वभिषवकाले पृश्निप्राणग्रहानं पूर्वमेवोक्तम् । प्रायणीयोदयनीयोदशमेऽहनि इति त्रयः कल्पाः सूत्रकारेणोक्ताः । त्रिष्वहःमु यथासंख्यमिति केचित् । सर्वत्र विकल्पा इत्यपरे । पशुकाल आग्नेयः । ऐकादंशिनेऽग्निष्ठ उपाकरोति ऐन्द्राग्नो वा । न खण्डः सूर्याय ब्रह्मवर्चसकामस्योपशयनिर्देशः। कृष्णमृगस्ते पशुरित्यह रहर्युपमानपक्षे अग्नीषोमीयकाल एक मिनोति । तत्तु प्रायणीये मानम् । तस्मिन्नेव मिमीते | आग्नेयमुपाकरोति तस्य दक्षिणत उपशयनिर्देशश्च । श्वोभूते सारस्वतंमुपाकरोति इत्यादि द्वितीयेऽहि मिनोति । पश्चर्थत्वाचूपस्य पशुक्रमः प्रधानत्वादक्षिणतोऽपवगंता यूपानां नोदगपर्वगता । सारस्वतस्य यूपस्य, दक्षिणत उपशयः स्थाप्यते सारस्वतमुपाकृत्योपशयनिर्देशः । एवमहन्यहन्युत्तरोत्तरः पशुः । यूपैकादशिन्यां पूर्ववत् ॥७॥

पूर्वस्मिन्नहन्युत्तरस्मा अह्ने यज्ञायज्ञीयं प्रति वसतीवरीर्गृह्णाति॥८॥

दक्षिणाकाले यज्ञायज्ञीयं काले वर्तमाने वसतीवरीः ॥ ८॥

एता अहीनसंततयो भवन्ति ॥९॥

नात्राहीनसंततयः ( स०श्री० ३६-५-५ ) इति वचनान्यायप्राप्तमेतत् | नमस्ते अस्त्विति भवत्येव ॥ ९ ॥

उतो तान्येव दीक्षितवसनानि परिधाय प्रचरेयुः ॥१६.५.१०॥

कृष्णविषाणं प्रविध्यन्ति । षोडशीहोमे कृते रात्रिपर्यायैः प्रचर्य श्वोभूते तिरोअह्रियान्तमन्त्र सल्य ( वाग् ) विसर्गः । एकादश समिष्टयजूंषि । अथ यज्ञपुच्छप्रभृति सर्वमग्निष्टोमवत् ॥ १० ॥