पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७२ . सत्यापादविरचितं श्रौतसूत्रम्-- [१६ प्रश्भे--

16.5 अथ षोडशप्रश्ने पञ्चमः पटलः ।

अपि वा यदेवैतद्भूर्भुवः सुवः सुप्रजाः प्रजया भूयासꣳ सुवीरो वीरैः सुवर्चा वर्चसा सुपोषः पोषैरिति तेन चैषाꣳ सर्वे कामा अवरुद्धा भवन्ति ॥१॥

प्रजापतिकामनार्थोऽयं मन्त्रः । यदि कामा न विद्यन्ते तदाऽवरुद्धावरणनिवृत्तिः ॥ १॥

(चतुर्होतॄन्व्याख्याय द्वारौ संवृत्य ) यथाधिष्णियं पत्नीर्व्यासाद्य द्वारौ संवृत्याथैभ्यो वाचमुपाकरोति ॥ २ ॥

चतुतन्न्याख्याय यजमानार्थये ( दयः ) सर्वे द्वारौ संवृत्य यथाधिष्णिय व्यवस्थिता उद्गपवर्गास्तथा पत्नय आसते । अथैभ्यो वाचं मृत्पात्रमध्वर्युर्वी ॥२॥

इह धृतिरिह विधृतिरिह रन्तिरिह रमतिरित्यौदुम्बरीं परिष्वजन्त उदरैरिवोपस्पृशन्तः समन्वारभ्योदुम्बरीमासते युवं तमिन्द्रा पर्वता पुरोयुधा यो नः पृतन्यादपतन्तमिद्वन्तं(द्धतं ) वज्रेण तं तमिद्धन्तम् । दूरे च तां यच्छत्सद्गहनं यदि नक्षदस्माकꣳ शत्रून्परि शूर विश्वतो दर्मादर्षिष्ठ विश्वत इति समन्वारब्धा सर्वानुत्तरस्य हविर्धानस्य दक्षिणैः पाणिभिः कटाꣳस्तेजनीभिर्वा तिष्ठमाना अतियन्ति ॥ प्राञ्च ईषद्गत्वा वागैतु वाग्वागैतु वागुपैतु वाक्समैतूपमैतु वाग्भूर्भुवः सुवरिति पञ्च वचाꣳसि व्याहरन्ति ॥ ३ ॥

इह धृतिरित्यनेन मन्त्रेणोदुम्बरी परिष्वज्य समन्वारभ्य यजमाना वाग्यतास्तिष्ठन्ति । यथोदरैरुपस्पर्शनं भविष्यति तथा कर्तव्यम् । अहीनेऽप्येका । तथैकैकस्य पत्नी वाग्यतातिष्ठति । न सर्वाः । अधिवृक्षसूर्ये प्राञ्चः परस्परं समन्वारब्धाः सर्पन्ति । अहीनेऽप्येक एव युवं तमिन्द्रा पर्वतेति प्रयोगमन्त्रः सर्वेषामुत्तरेण हविर्धानं गच्छन्तिः।। प्राङ्मुखा दक्षिणहस्तैकः कटास्तेजनीभिरवलम्बमानाः प्राश्चो गत्वाऽऽहवनीयस्योत्तरे पञ्च वांसि व्याहरन्ति । वागैत्वित्यादि ॥ ३ ॥

१ ख. ग. रम इह रमतामित्यौ । -