पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

टाः सत्यापाठविरचितं श्रौतसूत्रम्- [१६ प्रथे

अध्वर्यो भवता चास्मिन्विपर्यासो विधीयते । अग्ने नयेत्यूचा स्पष्ट्वा हविर्धानं तु ऋद्वयम् ।। अनुष्टुभमृचमुक्त्वा एतेन श्लोकेन वा प्रायश्चित्तकथनम् । प्रायश्चित्तविधायकश्लोकः.......: त्वं नो अग्ने च स त्वं नो भूर्भुवः सुव(स्व)स्तथैव च । . -- ... अनाज्ञातजपं चैव मुरारेः स्मरणं परम् ॥ इति । . . * एवं प्रायश्चित्तविधानमग्ने नयेत्यादि । सन्त्यतिग्राह्यास्त्रयः । यदा गौरवीतं साम विद्यते तदाऽतिग्राह्याणां ग्रहणं दशमेऽहनि । अग्निष्टोमेऽपि यत्र गौरवीतसाम तद्बहूनतिग्राह्यान्गृह्णातीति वचनात् । उपांश्वभिषवकाले पृश्निप्राणग्रहानं पूर्वमेवोक्तम् । वायवायम् । पशुकाले वारुणः पेत्वः । दक्षिणतोऽत्य उपशयनिदेशः पूर्ववत् । दक्षिणाकाले पूर्ववद्यज्ञायज्ञीये च पत्नीसंथानान्तं कृत्वा विधिरेतदहः समिध आहरन्ति ॥ ८ ॥

नित्या औदुम्बरीश्च ॥९॥

समिध आहरन्तीत्यनुकर्षः ॥ ९॥

अभ्यादधति नित्याः ॥ १६.४.१० ॥

आहवनीय इति शेषः ॥ १०॥

उत्तरेणाऽऽहवनीयमौदुम्बरीरुपसादयन्ति ॥ ११ ॥

स्थापयन्तीत्यर्थः ॥ ११ ॥

असूर्या उपसूर्ये याभिर्वा सूर्यः सह । ता नो हिन्वन्त्यध्वरमिह रतिरिह रन्तिरिह रमध्वमिह रन्तिरिह रमतिरिह रमध्वमिह वो रमतिः। उपसृजं धरुणमिति द्वाभ्यां गार्हपत्ये जुहोति ॥ १२ ॥

समन्वारब्धेषु द्वाभ्यामृग्म्यां गार्हपत्ये जुहोति ॥ १२ ॥

अयꣳ सहस्रभानवो दृशः कवीनां मतिर्ज्योतिर्विधर्मा दध्रुः समीचीरुषसः समैरयदरेपसः समोकसः सरेतसः सचेतसः स्वरमन्युमन्तश्चिदाकोरित्यतिच्छन्दसर्चाऽऽहवनीयमुपतिष्ठन्ते ॥ ( ख०.८ ) ॥ १३ ॥

अथाऽऽहवनीयं गत्वाऽतिच्छन्दसोपतिष्ठन्ते-अयर सहस्त्रमानव इति प्रगीयत इति मीमांसकाः । सूत्रकारवचनं छन्दोगानामिति प्रतीयते ॥ १३ ॥

प्राजापत्याय मनोग्रहाय संप्रसर्पन्ति ॥ १४ ॥

ततः पाजापत्याय मनोनहाय संप्रसर्पन्ति ब्रह्माध्वर्युयनमानाः ।। १४ ॥