पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५: पटछः ] महादेवशाखिसंकलितप्रयोगचन्द्रिकाच्याख्यासमेतम् । ३७

16.4 अथ षोडशप्रश्ने चतुर्थः पटलः।

सꣳस्थिते पृष्ठ्ये षडहे । घृतं मधु वा प्राश्नन्ति ॥ १॥

संस्थिते घृतं मधु वा प्राभन्ति । सत्रिणां मधुप्राशनं विरुद्धमिति मीमांसकाः । सत्रिणां मधुप्राशनस्य विद्यमानत्वात्सूत्रकारस्याप्यविरुद्धमेव । अहीने नियमः-सर्पिर्मधुभ्यामृत्विनो मोजयेदहीनेष्विति च्छन्दोगवचनात् । सत्रे तु धृतमधुम्यामित्यादि । पूर्ववदहीनसंततयः । परिस्तरणान्तम् ॥ १॥

अन्वहमुक्थ्यास्त्रयश्छन्दोमाः॥२॥

श्वोभूते महाराने बुद्ध्वा दशममहरविवाक्यं चतुर्विशमनिष्टोममुपयन्ति ॥ अझे नयेत्यादिप्रायणीयोदयनीययोर्गणमु(ग उ)च्यते ..

चतुर्विꣳशश्चतुश्चत्वारिꣳशोऽष्टाचत्वारिꣳशश्चतुर्विꣳशमविवाक्यम् ॥ दशममहरग्निष्टोमः सोमो रथंतरसामा(नम् ।) ॥३॥

दशममहरस्मिन्दशमेऽहनीत्यर्थः ॥ ३ ॥

नात्र कश्चन कस्मैच नो (न) व्याहते ॥ ४॥

कश्चन कश्चिदपि उपहताय विनाशिताय पदार्थान् विभ्रष्टाय न न्याहते न व्याख्यातन्यमिदं त्वया विनाशितमेतत्प्रायश्चित्तमिति भावः ॥ ४ ॥ .

ये बाह्या दृशीकवः स्युस्ते विब्रूयुर्यदि तत्र न विन्देयुरन्तः सदसाद्व्युच्यम् ॥५॥

ये बाह्या दृशीकवो बहिः सदसो दृशीकवः स्युः प्रेक्षकास्ते विवयुः । इदं त्वया विनाशितमेतत् प्रायश्चित्तमिति बोध्यम् ॥ ५॥

यदि तत्र न विन्देयुर्गृहपतिना व्युच्यम् ॥ ६ ॥

यदि तत्र न विजानीयुर्विनष्टार्थमेकं प्रायश्चित्तमिति गृहपतिना व्युच्यमाख्यातव्यमिदं विनाशितमिदमत्र प्रायश्चित्तमिति भावः ॥ ६॥

गृहपतिमानुष्टुभमुक्त्वा तद्ब्रूयात् ॥ ७॥

वक्तव्यकालेऽनुष्टुप्छन्दसमृचमुक्त्वाऽस्मिन्विनाशितमौतत् प्रायश्चित्तम् ॥ ७॥

यस्मिन्नुपह्वयत्येतावपि वा तेनैव सहाऽऽनुष्टुभꣳ संपादयेत् ॥ द्वयोस्तदहः समिध आहरन्ति ॥ ८ ॥

यद्वक्तव्यमुपहताय तदनुष्टुवाख्यश्लोकेन वक्तव्यम् । तत्रोक्तप्रकारः श्लोकः