पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ . : 'सत्यापादविरचितं श्रौतसूत्रम्-- . . [ १६ प्रभ

व्यूढे त्वर्वाञ्चमद्य यद्यं नृवाहणꣳ रथं युञ्जाथामिह वां विमोचनम् । पृङ्क्तꣳ हवीꣳषि मधुना हि कं गतमथा सोमं पिबतं वाजिनीवसू । ऋतुना सोमं पिबतं वौषडिति तस्य प्रचरितं मरुत्वतीयैर्भवति ( बतमिति व्यूढे) ॥ ३६ ॥

न्यूढपक्षेऽश्चिमोति दक्षिणाकाले प्रत्तस्य प्रचरितं मरुत्वतीयैर्भवति ।। ३६ ॥

यत्प्राङ्माहेन्द्रात्तस्मिन्कृते प्रतिप्रस्थाताऽपरेणाऽऽग्नीध्रमुदीचीं तन्ति वितत्य तस्यां वत्सान् बध्नाति ॥ ३७॥

अगृहीतो माहेन्द्रः ।, भक्षिते मरुत्वतीये । अत्र प्रतिप्रस्थाता करोति कर्मोत्तरेणाऽऽ. ग्नीध्रागारमण्डपमुदीची वत्सतन्ति वितत्य प्रसार्य तस्यां वत्सान्वन्नाति ॥ ३७॥

दक्षिणेन मार्जालीयं मातृरुपरुन्धन्ति ॥ ३८ ॥

मन्तिवत्सांनाम ॥ ३८॥ " !!

बर्हिःस्थानेऽद्भिर्दूर्वावास्ताभिर्माहेन्द्रस्य स्तोत्रमुपाकरोति । बर्हिषो विकारः ॥ ३९ ॥

तत्र स्थिता भवन्ति । बद्धा अबद्धा वा । ततो माहेन्द्रो गृह्यते बर्हिःस्थानेऽद्भिर्वावास्ताभिर्या अप्सु दूर्वाः क्षिप्तास्ताभिः स्तोत्रोपाकरणभित्यर्थः ॥ ३९ ॥

तस्मिन्नुपाकृते प्रस्तुते वत्सान्प्रमुच्य मातृभिः सꣳसृज्योदीचीस्तस्य दक्षिणापथेन संचा[र्य]माना(णा) अतिवित्सन्ति (संतिष्ठते पृष्ठयः षडहः) ॥ (ख०७) ॥ १६.३.४० ॥

इति सत्याषाढहिरण्यकशिसूत्रे षोडशप्रश्ने तृतीयः पटलः ॥

ताभिः स्तोत्रोपाकरणं बर्हियौ चोपाकृतं सामाप्रस्तुतमथैतान्वत्साम्मातृभिः संसृज्योत्तरेणा सीधे सांकाशिनं कुर्वन्ति गवां वत्सानां च प्रेष्याः । ता अग्रेण सदोऽपरेणाssसीधमण्डपमुदीची नीत्वा दक्षिणापयेनाधिन्युच्छ्य(तिवित्स)न्ति त्वरितं नयन्तीत्यर्थः । सत्रे तु न दानं निषेधात् । अहीने तु ऋत्विग्भ्यो ददाति । पूर्ववद्यज्ञायज्ञीयकाले पत्नसियानान्तम् । समिपक्षे पञ्च सतिष्ठते पृष्ठयः षडहः ॥ ४० ॥ इति सत्यापादहिरण्यकेशिस्तन्याख्यायां महादेवशास्त्रिसंकलितायां प्रयोग चन्द्रिकायां षोडशप्रश्ने तृतीयः पटलः ।।

. ..