पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ पटलः ] महादेवशास्त्रिसंकलितमयोगचन्द्रिकान्याख्यासमेतम् । ३१५

अद्भिरवकावास्ताभिर्माहेन्द्रस्य स्तोत्रमुपाकरोति । बर्हिषो विकारस्तस्मिन्नुपाकृते प्रस्तुते ॥ २९ ॥

माहेन्द्रस्य स्तोत्रोपाकरणकाले बर्हिःस्थानेऽद्भिरवकावास्तामिरवका यास्वप्सु क्षिप्तास्ताभिस्तोत्रोपाकरणं बर्हिम्यां चोपाकृतं साम प्रस्तुते भवति ( आप० श्री. २१-७-१०) इत्यापस्तम्बः ॥ २९ ॥

तिस्रः सहर्षभा गावोऽग्रेण सदोऽपरेणाऽऽग्नीध्रमुदीचीनं दक्षिणापथेनातिक्रमयन्ति ॥ १६.३.३०॥

तिस्रः सर्षभास्तिस्रो गावः सह बलीवर्देनाग्रेण सदोऽपरेणोऽऽग्नीध्रमुदीचीनयन्ति । दक्षिणापथेनाहीने दक्षिणादानमृत्विजाम् । सने तु न दान न 'दक्षिणाधर्माः । पत्नीसंयाजादि पूर्ववत्समिदाधानान्तमहीनसंततयः पारस्तरणान्तम् ॥ ३० ॥

त्रयस्त्रिꣳश उक्थ्यो रैवतसामा [ नम्] ॥३१॥

उपयन्तीति शेषः । श्वोभूते महाराने घुद्ध्वा त्रयस्त्रिंश उक्थ्यो रैवतसामानमुपयन्ति न त्वतिग्राह्याः । पूर्ववत्त्र्यहपक्ष उत्तरत्र्यहपक्षे च सौर्यातिग्राह्यमेकमेव प्रयुनक्ति । पूर्ववत्व्यहपक्षोत्तरयोर्न त्वतिग्राह्याः । प्रथमे सर्वान्गृहातीति केचित् । आमिष्टोमत्वादाग्रयणानः । पशुकाले ऐन्द्रः, इन्द्राय त्वा जुष्टमुपाकरोमीति । दक्षिणतश्चतुर्थ उपशयनिर्देशः पूर्ववत् ॥ ३१॥

न्यूङ्खमेतदहर्भवति ॥ ३२ ।

न्यूङ्खास्तदनुसारेण प्रतिगरः ॥ ३२ ॥

स्वयमृतुयाजं भवति ॥ ३३॥

स्वयं गृहपतिः ( आप० श्री० २१-७-१४) इत्यापस्तम्बः ॥ ३३ ॥

अध्वर्यू यजतमित्युच्यमाने हविर्धाने प्रविश्याध्वर्युः प्रैष उत्तरयर्चा यजति उत्तरेण वा प्रैषेण ॥ ३४ ॥

स्वयमध्वर्युर्ऋतुयानं यजति । स्वयं गृहपति(ते) यजेत्यभिज्ञायाध्वर्युहविर्धार्ने प्रविश्य प्रैष उत्तरयों । स्पष्टमन्यत् ।। ३४ ॥

अश्विना पिबतं सुतं (मधु) दीद्यग्नी शुचिव्रता। ऋतुना यज्ञवाहसा । ऋतुना सोमं पिबतं वौषडिति यद्यव्यूढः ( बतमित्यव्यूढे यजति) ॥३५॥

वौषडिति वषट्करोति । एवं गृहपतेर्यद्यन्यूढः ॥ ३५ ॥