पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६४ . सत्यापाढविरचितं श्रौतसूत्रम्- . [ १६ प्रश्न

-- ऐन्द्रवायवाग्रः । पशुकाले शितिपृष्ठो बार्हस्पत्यः पशुरग्निष्ठस्य दक्षिणस्य दक्षिण उपशयनिर्देशः ।। २०॥

न्यूङ्खं भवति हविष्कृता(दा)श्रुतप्रत्याश्रुतेषु प्रतिगरे न्यूङ्खति ॥ २१ ॥

अस्मिन्नहनि भवन्ति न्यूाः । अधीकारादयो न्यूला ओ ओ इत्यादि हौत्रवि. षयम् । तदाश्वलायनेन भगवता चतुर्थेऽहनि प्रातरनुवाकप्रतिपदीत्यादिना प्रपञ्चितम् । तत्तदुक्तेनैव मार्गेण प्रतिगरः ॥२१॥

अरणीभ्यां माहेन्द्रस्य स्तोत्रमुपाकरोति बर्हिषो विकारः ॥ २२ ॥

पूर्ववद्दक्षिणाकाले ददाति । माहेन्द्रस्तोत्रोपाकरणकाले बर्हिःस्थानेऽरणी दर्मद्वयं चोपाकृतम् ॥ २२ ॥

तस्मिन्नुपाकृते प्रस्तुते ॥ (ख०६) ॥२३॥ उद्गाता दक्षिणमूरुमवकाभिरवच्छाद्य तत्रारणी संनिधायाग्निं मन्थति ॥ २४ ॥ (तं) जातमुद्गाताऽभिहिंकृत्य प्रस्तोत्रे प्रयच्छति ॥ २५ ॥ प्रस्तोताऽध्वर्यवे ॥ २६ ॥

साम प्रस्तुतं भवति स्तोमभागेऽप्युक्तेऽथोद्गातुर्दक्षिणमूरुं शैवालेरेवावीर्य तस्मिन्नरणीद्वयं निधाय मथनाद्य( नीतोऽ)ध्वर्युप्रतिप्रस्थातारौ । तं जातमुद्गाताऽभिहिंकृत्यारुपरि हिंकरोति । तमुद्गाता प्रस्तोत्रे प्रयच्छति ॥ २३ ॥ २४ ॥ २५ ॥ २६ ॥

तꣳ सोऽग्रेण धिष्णियान्पर्याहृत्याऽऽहवनीयेऽनुप्रहृत्य प्रेद्धो अग्ने दीदिहीति विराजाऽभिजुहोति ॥ २७॥

तं प्रस्तोताऽध्वर्यवे । अध्वर्युरुत्तरेण धिष्णियापर्याहृत्याऽऽनधियिस्येवोत्तरेण नत्विाऽऽहवनीये क्षिपति प्रेद्धो अग्न इति विराजाऽभिजुहोति । गतमन्यत् ।। २७ ॥

त्रिणव उक्थ्यः शाक्वरसामा ॥ २८ ॥

केचित्-यज्ञायज्ञीयकाल इत्यादि पत्नीसंयाजान्तं समिदाधानान्तं पूर्ववत् । अहीनसंततयः पूर्ववत्परिस्तरणान्तम् । श्वोभूते महाराने बुद्ध्वा त्रिणवमुक्थ्यं शाक्वरसामानमुपयन्तीति शेषः । महानाम्नी पृष्ठं न त्वातग्राह्याः । पूर्ववत्त्र्यहपक्ष ऐन्द्र एकः शुक्रायः । पशुकाले शिल्पो वैश्वदेवः । अग्निष्ठप्रभृत्युत्तरतश्चतुर्थे उपशयनिर्देशः पूर्ववद्दक्षिणाकाले ॥ २८॥ .