पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६२ : -- सत्यापाढविरचितं श्रौतसूत्रम्- १६ प्रश्ने

अद्य सुत्यामेतस्मिन्नहनि ब्रूयाल्लुप्येत वा श्वःसुत्यामितरेषु ॥ ३ ॥

‘स वै खलु श्वः सुत्यामिति बेयादित्याश्मरथ्यः । अद्य सुत्यामित्यालेखनः' (आप० श्री० २१-६-३) इत्यापस्तम्बः । अत उर्व श्व: सुत्यामिति नात्र संख्या ॥३॥

पत्नीसंयाजान्तमहः संतिष्ठते ॥ ४ ॥

पत्नसिंयाजान्तं कर्म समाप्यते ॥ ४ ॥

सꣳस्थिते ब्रह्मा वाचं विसृजते ॥ ५॥

संस्थितेऽहनि पत्नीसंयाजान्ते ब्रह्मा वाग्विसर्ग करोति ॥ ५ ॥

परिहरन्त्युदकं पत्नीभ्यः ॥ ६॥

एकस्मिन्काले परिहरन्ति पत्नीभ्य उदकं पानार्थमित्यर्थः ॥ ६ ॥

हरन्ति समिद्धाराः॥७॥

यजमानपुरुषाः समिदाहरणम् ॥ ७ ॥

प्रत्येत्याऽऽहवनीये समिधोऽभ्यादधति ॥ ८॥

पुनरागत्यैताः समिध आदायाऽऽदधति आहवनीये ॥ ८ ॥

एवमहरहः क्रियेरन् ॥ ९॥

गतः ॥९॥

तस्मिन्नहनि पृष्ठ्यः षडहः ॥ १६.३.१० ॥

अयोत्तरस्मा अड्ने वसतीवरीणां परिहरणं, सन्नाभिमन्त्रणे कृते । सवनीयस्य च शाखाच्छेदनमिध्माबहिषोराहरणादि । उभयपक्षे वसतीवरीग्रहणं पूर्वेयुरेव । एतेषामेकस्मिन्नप्याक्रियमाणे नमो ब्रह्मण इत्याहुतिः ॥ १० ॥

त्रिवृदग्निष्टोमो रथंतरसामा ॥ ११ ॥

उपयन्तीविशेषः । सौमिकपात्रप्रयोगकाल आग्नेयातिग्राह्यपात्रमेव पूर्वमिस्त्र्यह इति विधौ ऋतुकरणकाले न होमः, यजुरुक्त्वा प्रतपनमैन्द्रवायवा, पशुकाले त्रिवृद्भ्यः सवनीयसारस्वती मेषीमुपाकरोति । उत्तरतोऽग्निष्ठस्योपशयनिर्देशो न तु विधिः । पूर्ववद्दक्षिणाकाले कुर्युः ॥ ११ ॥

रथशब्देन माहेन्द्रस्य स्तोत्रमुपाकरोति ॥ १२ ॥

न्यायसूत्रे सूत्रान्तरे व्याख्यानात्परिभाषार्थमिदं सूत्रमापस्तम्बेऽप्येवम् ॥ १२ ॥

उपाकरणमन्त्रस्य शब्दो विकारः ॥ १३ ॥

माहेन्द्रस्तोत्रोपाकरणकाले स्थघोषेण माहेन्द्रस्तोत्रोपाकरणं, शब्दों मन्त्रस्थाने