पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० .. सत्यापाविरचितं श्रौतसूत्रम्- ... [१६ प्रश्ने: उत्तरेषु पृछयाग्विति वचनात्तत्र ॥ १५ ॥

पूर्वस्मिंस्त्र्यहे वाजसनेयिनः समामनन्ति । यत्र गौरवीतꣳ साम तत्र सर्वान्पूर्णान् ग्रहान्गृह्णीयात् ॥१६॥

परिपठन्ति वाजसनेयब्राह्मणे ॥ १६ ॥

अथ पशुक्लृप्तिराग्नेयं प्रायणीयोऽतिरात्र आलभन्ते श्वोभूते सारस्वतीं मेषीम् । एवꣳ हि विहतानैकादशिनानन्वहमालभन्त आग्नेयमुदयनीये सोर्यं ब्रह्मवर्चसकामानाम् ॥ १७ ॥

अल पाक्लपिः प्रदश्यते । आलभन्त इति बहुयजमानाभिप्रायम् । श्वोभूते महाराने बुद्धका प्रायणीयमुदयनीयमुपयन्ति । उभौ षोडशिमन्तौ द्वादशाहस्य षोडसी ( शी). भूतिरात्र इत्यायकल्पसूत्रवचनात् । अग्ने नयेत्यादिसमं सर्वमुपावहरति अग्निं युनज्मीति । उपांवभिषवकाले पृभिप्राणग्रहानं पूर्वमेवोक्तम् । प्रायणीयोदयनीययोर्दशमेऽहनीति त्रयः कल्पाः सूत्रकारेणोक्ताः । त्रिष्वहःसु यथासंख्यमिति केचित् । सर्वत्र विकल्प इति केचित् । ऐन्द्रवायवाग्रं पशुकाल आग्नेयः खण्डः । ए (ऐ) कादश (शि) नेऽमिष्ठ उपाकरोति । ऐन्द्राग्लो वेति भाष्यकृत् । सारस्वती मेषीमिति सूत्रकारमतिः । सूर्य मावर्चसकामस्योपशयनिर्देशः कृष्णमृगस्ते पचरित्यहरह!पमानपक्षे । अग्नीषोमीयमा--एक मिनोति तत्त प्रायणीये मानं, तस्मिन्नेव मिमीते आग्नेयमपाकरोति तस्य दक्षिणत उपश्यनीयनिर्देशश्च । श्वोभूते सारस्वतमुपाकरोति द्वितीय मिन्वन्ति पश्चर्थत्वायूपस्य ( ब्रह्मवर्चसपशुकामाः कामाः । ) प्रधानं तस्माद्दक्षिणतोऽपवर्गः । यूपानामवि (मि.) नोदपवर्गतो ( तः ) सारस्वतस्य यूपस्य दक्षिणत उपशयः स्थाप्यते । सारस्वतमुपाकृत्योपशयनिर्देशः । एवमहन्युत्तरोत्तरः पशुः । यूपैकादशिन्यां पूर्ववत् ॥ १७ ॥

दक्षिणाकालेऽन्वहं द्वादश शतान्यहीनभूते ददाति ॥ १८ ॥

बाबा शतानि ददात्यहीने ॥ १८ ॥

सत्रे तु दाक्षिणौ होमौ हुत्वेदमहं गां कल्याण्यै कीर्त्यै स्वर्गाय लोकाय दक्षिणां नयामीति यजमानाः कृष्णाजिनानि अन्वन्य उदयो दक्षिणापथेनातियन्ति ॥ १९॥