पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

६० " सत्यापादविरचितं श्रौतसूत्रम्-- [११ मनेकामयेत वसीयान्भवेदिति । उपरिष्टाच्यालिखिता यथा भवति स्थोपदधाति । ये कामयेत पापीयान्भवेदित्यधस्तात्तस्योषधेयेति ग्यालिखिता प्रतिषेधार्थम् । कुलायिनीपास्ते अग्न आर्द्रा योनयो या इति च प्रवर्यपरिपठितो मन्त्रौ ॥ ४० ॥

मधु वाता ऋतायत इति तिसृभिर्दध्ना मधुमिश्रेण कूर्ममभ्यनक्ति ॥ ( ख० १८) ॥ ४१ ॥

भवन्तु न इत्यन्तः । तिसृभिरभ्यो दध्ना मधुमिश्रण कूर्मस्य ।। ४१ ॥

अपां गम्भीरं गच्छ मा त्वा सूर्यः परीताप्सीन्मो अत्रिर्वैश्वानरः । अघोरः प्रजा अभि विपश्यानु त्वा दिव्या वृष्टिः सचताम् ॥ सꣳसर्प त्रीन्समुद्रान् न्स्वसलिलार्ग्याꣳल्लोकानपांपतिर्वृषभ इष्टकानाम् । तत्र गच्छ यत्र पूर्वे परेताः पुरीषं वसानः स्वां योनिं यथायथमित्यभिमन्त्र्य मही द्यौः पृथिवी च नश्चतस्र आशा इति द्वाभ्यां पुरस्तात्प्रत्यञ्चं जीवन्तं प्राङ्मुख उपदधाति ॥ अवकाभिः परीतꣳ त्य(रितत्य) जालेनावच्छाद्य शङ्कुभिः परिणि हन्ति ॥ ४२ ॥

अपां.गम्भीरं गच्छेत्युपहितस्याभिमन्त्रणं विधाय मही योश्चतस्त्र आशा इति द्वाभ्यामृग्भ्यामुपदधाति कूर्म पुरस्तात्स्वयमातृष्णायाः प्रत्यङ्मुख जीवन्तं प्राङ्मुखः कर्ता । आपस्तम्बसूत्रे चतस्त्र आशा इति वेति विकल्पेनोपदधाति, अवकांभिर्वेष्टितं परिंगतेन जालेन प्रच्छाद्यते शङ्कुभिश्च निहन्यते यथोपहितो न चलति । उपधेयस्य कूर्मस्य जीवनोपेतत्वगुणं ब्राह्मणे विधत्ते-श्मशानं वा एतक्रियते (तै० सं० ५-२८) इत्यादि मृतानां पशूनामश्ववृषभवृष्णिवस्तानां शिरांस्युपधेयानी युपरिष्टावक्ष्यति । तदेतत्स्थानं श्मशानमेव कृतं भवति । जीवत्कोपधाननायं यजमानोऽश्मशानचिद्भवति । किंच यः कूर्मोऽस्ति स एष वास्तव्यो निवासयोग्यः कूर्मपृष्ठे भूमेरवस्थितत्वात् । ततोऽपि कूर्मोपधानमित्यर्थः ॥ ४२ ॥ .

यच्चिद्धि त्वं गृहे गृह उलूखलक युज्यसे । इह द्युमत्तमं वद जयतामिव दुन्दुभिरिति दक्षिणस्याꣳ श्रोण्यामुलूखलं मुसलं प्रयुनक्ति ॥ ४३ ॥

दक्षिणस्यो श्रोण्यामासादयत्युलूखलं मुसलं मन्त्रेण द्रन्ययक्त्वादावृत्तिः ॥ ४३ ॥