पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

- ___सत्यापाढविरचितं श्रौतसूत्रम्- [११ प्रश्नेअतस्तत्पारिहारायाध्वर्यवे वरदानं कुर्यात् । वरशब्देन श्रेष्ठत्वाद्गौरुच्यते । त्रीन्द्वावेकः मिति पक्षा विकल्पिताः ॥ ३० ॥

तेजोऽसि तेजो मे यच्छ पृथिवीं यच्छ पृथिव्यै मा पाहीति हिरण्येष्टकाम् । पृथिव्युदपुरमन्नेन विष्टा मनुष्यास्ते गोप्तार इति मण्डलेष्टकाम् । भूरसि भुवनस्य रेत इष्टकाः स्वर्गो लोको मनसा त्वाऽन्वारोहामि सुवरसि सुवनस्य रेत इष्टकाः स्वर्गो लोको मनसा त्वाऽन्वारोहामीत्यन्वारोहे द्वे उप दधाति ॥ ३१ ॥

तेजोऽसि तेजो मे यच्छेति हिरण्येष्टकामुपदधाति । अनियतदेशाद्व्योष्टकानामप्युपरि मृन्मय्य उपधीयन्ते द्रव्येष्टकाश्चावटे । मृन्मथीनामेव संख्यापूरणं स्यादापस्तम्बे । तबाहेष द्विशतः प्रस्तार इति । यत्प्राचीनमैष्टकाद्यजुः क्रियत इति लिङ्गाच । पृथिव्युदपुरमन्नेनेति मण्डलेष्टकाम् ।: मन्त्रेणैवास्य मण्डलेष्टकात्वम् । बौधायनीयस्य तु मण्डलं मण्डलेष्टकायामालिख्यते । ऋषभमृषभेष्टकायामिधु विकर्ष्यामिति । आपस्तम्बस्य तु अनिमित्तानीष्टकानामधेयानीति पक्षः । यथाऽऽत्मेष्टकामिति । भूरसीत्यन्वारोहे द्वे आक्रमणं प्रतीष्टकायाः समीप उपधीयते ॥ ११ ॥

काण्डात्काण्डात्प्ररोहन्तीति द्वाभ्यां दूर्वास्तम्बꣳ सलोष्टमप्रच्छिन्नाग्रं यथाऽस्य स्वयमातृण्णामग्रं प्राप्नुयात् ॥ ३२ ॥

दुर्वास्तम्बमूलं तत्सह लोप्टेन हरितमप्रच्छिन्ना-काण्डात्काण्डात्-इति द्वाभ्यामृग्भ्यामुपहितस्य यथा स्वयमातृण्णामयं प्राप्नोति तथोपदधाति ।। ३२ ॥

हिरण्यशकलौ प्रबाहुगिष्टकायामध्यूह्य यास्ते अग्ने सूर्ये रुच इति द्वाभ्यां वामभृतम् ॥ ३३ ॥

प्रबाहुक् समम् । इष्टकायां तुल्यदेशे हिरण्यशकलौ स्थापयित्वा यास्त अग्ने सूर्ये रुष इति द्वाभ्यां वामभृतं स्थान यति ।। ३३ ।।

विराड्ज्योतिरधारयदिति तिस्रो रेतःसिचः ॥ ३४ ॥

रेतःसिचस्तिस्त्र उपदध्यादिति शेषः । त्रिभिर्मन्नैरिति वैखानसः ।। ३ ।।

द्वे एके समामनन्ति ॥ ३५ ॥

एके शाखिनः समामनन्ति, अदितो द्वे ।। ३५ ।।