पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ पटलः ] महादेवशास्त्रिसंकलितपयोगचन्द्रिकाव्याख्यासमेतम् । ५७ आपस्तम्बेन स्पष्टमभिहितः-आज्यस्य पूर्णी कार्मर्यमयीं दक्षिणेन पुरुषं दध्नः पूर्णाभौदुम्बरीमुत्तरेण पुरुषम् ( आप० श्री. १६-७-५ ) इति । अग्निमूर्धति कामर्यमय्या उपस्थानं भुवो यज्ञस्येत्यौदुम्बर्याः ॥ २४ ॥ २५ ॥

अपिवा तूष्णीमुपधाय मूर्धन्वतीभ्यामुपतिष्ठते । मूर्धन्वतीभ्यामुपधाय यजुर्भ्यामुपतिष्ठत इत्येकेषाम् ॥ २६ ॥

अथवा तृष्णीं तयोरुपधानम् । मूर्धन्वतीभ्यामुपस्थानमित्येकः पक्षः । अग्निर्धा, भुवो यज्ञस्येति द्वाभ्यां कार्मर्यमयीमौदुम्बरी चोपधायाऽग्नेस्त्वा, इन्द्रस्य त्वा, इति यजुर्गामुपस्थानमित्यपरः पक्षः । अथवा तूप्णीमुपधान ऋग्म्यामुपधाने वा यजुया॑मुपतिष्ठत इत्येके शाखिनः परिपठन्ति ।। २६ ॥ पाशुकस्योत्तरवेदिवद्रुक्मस्यौपार न्याधारणमाह-

रुक्मं व्याघारयति । यथापुरुषम् ॥ ( ख० १७) ॥ २७ ॥

पुरुषवद्रुक्मं व्याघारयेत् ॥ २७ ॥

ध्रुवाऽसि वरुणेति स्वयमातृण्णामभिमृश्याश्वेनावघ्राप्य प्रजापतिस्त्वा सादयतु पृथिव्याः पृष्ठे व्यचस्वतीमिति मध्येऽग्नेरविदुषा ब्राह्मणेन सहोप दधाति । भूरिति चैतया व्याहृत्या ॥ २८ ॥

ध्रुवाऽसीति स्वयमातृण्णामालभतेऽश्वेनावनाप्याऽऽरूढेनाग्निमविद्वानपि मन्त्रानध्याप्य सह तेनोपधान, प्रजापतिस्त्वा सादयतु पृथिव्याः पृष्ठ इत्यारभ्य सदित्युक्त्वा भूरित्युपधीयते । यद्वा स्वयमातृष्णा तु यद्यपि पुरुषैरनिर्मिता तथाऽपि तस्या इष्टकात्वं मुख्यमित्यभिप्रेत्य मुख्यास्विष्टकास्वस्याः प्राथम्यमुच्यते--प्रथमेष्टकोपधीयमाना, (५-२-८) इत्यादि ब्राह्मणे । अत्राविदुषो ब्राह्मणस्य हस्ते मन्त्रसंस्कृतां स्वयमातृष्णां दद्यात् । ततः स ब्राह्मणोऽध्वर्युश्च मिलित्वा तामुपद्ध्यातामित्यर्थः ॥ २८ ॥

चितिं जुहोमीति स्वयमातृण्णायाꣳ हुत्वाऽनुप्राणिति ॥ २९ ॥

हविः स्वाहा । विश्वकर्मा देवता । चिति जुहोमीति हुत्वाऽऽज्यमुपरि तस्याः प्राणनं करोति नासिकावातम् ॥ २९ ॥

अविद्वान्ब्राह्मणो वरं ददाति । एकं द्वौ त्रीन्वा ॥ ११.७.३० ॥

यः स्वयमविद्वान्सनिष्टकामुपदधाति स्वयमातृण्णां स एष आर्तिमाप्तुं समर्थो भवति ।