पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६ १३. .... सत्याषाहावरचितं श्रौतसूत्रम्- ११ प्रश्ने

हिरण्यगर्भः समवर्तताग्र इति हिरण्मयं पुरुषं प्राञ्चमुत्तानं दक्षिणतो रुक्मस्य द्रप्सश्चस्कन्देत्यभिमृश्य पुरुषसाम्नाऽभिगीयते ॥ २१ ॥

हिरण्यगर्भ इति तस्मिन्रुक्मे हिरण्मयं सुवर्णमयं पुरुषं प्राचीनं प्राक्शिरसमुत्तानं दक्षिणतश्छिद्रस्योपदधाति, तद्विमुच्यमाना (१) द्वारं प्राङ्मुखः को उपदधाति हिरण्मयः पुरुष आदित्यान्तः पुरुषस्य रूपं तमुपदधाति । पुरुषं साम गायोति साम । यदि तन्नेच्छत्युद्गाता, पुरुषसामगानं कर्तुम् । अध्वर्युरेव भूर्भुवः सुवरिति साम गायति यजमानोऽपि । चयनं करिष्यन्द्रप्सश्चस्कन्देति पुरुषस्याभिमर्शनं करोति ॥ २१ ॥

नमो अस्तु सर्पेभ्य इति तिसृभिः सर्पनामभिरुपतिष्ठते ॥। २२ ॥

सर्पेभ्यो नम इत्यन्तः । तिमिरुपस्थानं पुरुषस्य करोति ॥ २२ ॥

कृणुष्व पाज इति पञ्चभिरक्ष्णया पुरुषं व्याघारयति यथोत्तरवेदिम् ॥ २३ ॥

५ शनित्यन्तः 4- पुरुषस्य व्याधारणं तदुत्तरवेदिवत् ॥ २३ ॥

घृतस्य दध्नश्च पूर्णे स्रुचावभितः पुरुषमुपदधाति अग्नेस्त्वा तेजसा सादयामीति ॥ २४ ॥ घृतस्य पूर्णां दक्षिणां कार्ष्मर्यमयीमिन्द्रस्य त्वौजसा सादयामीति दध्नः पूर्णामुत्तरामौदुम्बरीं ते उपधाय मूर्धन्वतीभ्यामुपतिष्ठते ॥ २५ ॥

अत्र-खुचावुप दधाति । (ले० सं० १-२-७ ) इति विधिदर्शनात् । तयोः खुचोर्विशेषणं दर्शयति-घृतस्य पूर्णां दक्षिणां कार्मर्यमयीं दध्नः पूर्णामुत्तरामौदुम्बरीमिति । श्रीपर्णाख्यो वृक्षविशेषः कामयस्तेन निर्मिता काचिनुक्काममयी, सा चाऽऽज्येन पूर्णा । उदुम्बरेण निर्मिता काचित् , सा च दना पूर्णा । एतद्गुणविशिष्टयोः खुचोरुपधानस्य विधानान्त्र वाक्यभेदः शङ्कनीयः । इष्टकान्तरोपधानवत्तमन्त्रत्वस्य शङ्का लौकिकवाक्यं वा निवारयितुमाह ब्राह्मगे- तूष्णीमुपद्धाति । (तै० सं० ५-२-७ ) इति । यस्मादाम्नातो मन्त्रो नास्ति तस्माद्यजुषा मन्त्रेणैते उपधातुं 'नार्हति । तयोदिग्विशेषं विधत्ते दक्षिणां कार्मर्यमयींमुत्तरामौदुम्बरी तस्मादस्या असावुतरा ( ते सं० ५-२-७.) इति । यस्मादयुलोकरूपौदुम्बरी ख्रगुत्तरस्यां दिश्युपहिता तस्माल्लोकेऽप्यसौ चौरस्याः पृथिव्या उत्तरोर्वभाविनी । स च दिग्विशेष