पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ पटलः ] महादेघशास्त्रिसंकलितप योगचन्द्रिकाध्याख्यासमेतम् । ५३

इष्टकाभिरग्निं चिनोत्यध्वर्युर्यजमानो ब्रह्मा वा स्वयमग्निं चिन्वन्नाऽऽत्मन्नग्निं गृह्णीते न स्वयं चित्याऽभिमृशति । ७ ॥

इष्टकाभिरग्निं चिनोत्यध्वर्युर्यजमानो वेत्यापस्तम्बः । यान्युखासंभरणवायव्यादीनि चित्यङ्गानि कर्माणि तान्यध्वर्युरेव करोति । अत इष्टकाभिरित्युच्यते । इष्टकाप्रणयः नादिकं कर्म कथं स्यादितिचेत्- स्वयं चिन्वानो यजमानो नानिं गृह्णात्यत्मिन्नाग्निम् । नाप्यभिमृशति स्वयंनितिम् । नाध्वर्युरात्मनोऽन्तरेतीति । यध्वर्युरात्मन्नग्निमगृहीस्वाऽनि चिनुयात्, इत्यध्वर्युवचनात् । . ... ....... ननु-इष्टकाभिः (१४-१-१) अग्निचंयनसाधन भूता इष्टका धातुमय्यो मय्यो वाड नियमेनोपादेयाः । इष्टकाशब्दस्य घटादिपदवज्जातिवचनत्वे वा वेदिपदवंदाकृतिवचनस्वे वोभयत्रापि प्रयोगदर्शनात् । प्रवृत्तिनिमित्तस्य धातुमयीष्वप्यविशिष्टत्वादिति प्राप्त यन्मृच्चाऽऽपश्चाग्नेरना(मा)द्यमथ कस्मान्मृदा चाद्भिश्वानिश्चीयते (ते० सं०५-६-४ ) इति वाक्यशेषान्निर्मन्थ्येनेष्टका: पचन्ति, इति विहितपाकस्यादृष्टार्थत्वापत्तेश्य मन्मथ्य एव। यत्तु मूल इष्टकाशब्दस्य.. जातिवचनवं निरस्याऽऽकृतिवचनत्वं तदर्थसंशयान्तरं प्रदर्य साधितं, तन्नातीवोपयुक्तमयुक्तं चेत्युपेक्षितम् ॥ ७ ॥

दक्षिणावृतो दक्षिणत उपदधात्युत्तरतः सव्यावृत ऋजुलेखाः पश्चात्पुरस्ताच्च भवन्ति॥ ८॥त्र्यालि खिता मध्ये प्राचीरुपदधाति॥ ९ ॥ प्रतीचीरुप दधातीति गणेषु रीतिवादः । प्राचीमुपदधाति प्रतीचीमुपदधातीति कर्तुर्मुखवादः पुरस्तादन्याः प्रतीचीरुपदधाति । पश्चादन्याः प्राचीरपवर्गवादा वचनात्पक्षपुच्छेषु श्रोण्योरꣳसयोरित्युपदधाति॥११.७.१०॥

प्राचीरुपदधाति प्रतीचीरुपदधातीति यत्रं गणेषु श्रूयते पुरस्तादन्याः प्रतीचीरुपदधातीति तत्र रीतिवादः । प्राचीरुपदधाति प्रतीचीरुपदधातीति यत्र श्रूयते तत्र मुखाभावादिष्टकोपधानकर्तुर्मुखवादः । ' पश्चात्याचीमुत्तमामुपदधातीति पश्चचौडायाम् । ननु-गणेषु (जै० सू० १४-१-१९.) प्राचीरुपदधाति प्रतीचीरुपदधाति, इत्यादौ यत्रेष्टकागणानुवादेन प्राङ्मुखत्वादिकं विधीयते तत्र चतुरश्रेष्टकासु मुखाभावात् प्राङ्मुखकर्तृपधेयत्वेनैवेष्टकानां प्राङ्मुखत्वाद्युपचार इति प्राप्ते-एकैकस्या इष्टकाया मुखाद्यसंभवेऽपि बहूनामिष्टकानामुपधाने प्रासंस्थत्वादेरनियमन प्राप्तौ प्रागपंवर्गा एवेत्यादि