पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

1 . 0 1887 ७ पटलः ]- महादेवशास्त्रिसंकलितपयोगचन्द्रिकाव्याख्यासमैतम् । ५१

आ प्यायस्व सं त इति सौमीभ्याꣳ सिकता व्यूहति ॥ ११.६.६० ॥

. विष्वेत्यन्तः । सोमो देवता यस्यामृचि प्रतीयते सेयमुक्सौमी । विश्वतः सोमेत्याद्यायामृच्यसौ प्रतीयते । अमृतायः सोमेत्युत्तरस्याभूचि प्रतीयते । तया सौम्या पूर्व न्युप्ताः सिकता विविध प्रसारयेत् ॥ ६ ॥

अपिवा गायत्रिया ब्राह्मणस्य व्यूहेत्त्रिष्टुभा राजन्यस्यासावि सोमो अरुषो वृषा हरी राजेव दस्मो अभि गा अचिक्रदत् । पुनानो वारं पर्येत्यव्ययं श्येनो न योनिं घृतवन्तमासदमिति जगत्या वैश्यस्य ॥ ६१ ॥

अपिवेति पूर्वोक्तपक्षाद्विकल्पः । आ प्यायस्व समेतु त इति प्रसारयेद्वालुकाः । सं ते पयासि, इत्युत्तरा त्रिष्टुपक्षत्रियस्य त्यूहनार्था । असावि सोम इंति जगत्या वैश्यस्य न्यूहनम् ॥ ११॥ अथान्वयव्यतिरेकाम्या पारश्रयणं दृढी करोति-

यं कामयेतापशुः स्यादित्यपरिमित्य तस्य शर्कराः सिकता व्यूहेत् । यं कामयेत पशुमान्त्स्यादिति परिमित्य तस्य शर्कराः सिकता व्यूहेत् ॥ ( ख० १५ ॥ ६२ ॥

इति सत्याषाढहिरण्यकेशिसूत्र एकादशप्रश्ने षष्ठः पटलः ॥ ६ ॥

पूर्व न्युप्तायाः सिकताया न्यूहनं विधास्यति । यजमानस्य पशुराहित्यं कामयमा. नोऽध्वर्युः परितः शर्करास्थापनमकृत्वैव सिकताप्रसारणं कुर्यात् । तथा सति पारश्रयणाभावादपरिगृहीत एव स्थाने यजमानस्य रेतो विविधं यथा गच्छति तथा विनाशयति । ततोऽयमपशुरेव भवति सोऽयं व्यतिरेकः । एतस्माद्विपरीतोऽन्वयः । तस्मात्पशुलामाय शर्करापरिश्रयणपूर्वकमेवं सिकतीव्यूहनं कर्तव्यमिति तात्पर्यार्थः ॥ १२ ॥ इति हिरण्यकेशिसूत्रन्याख्यायां महादेवशास्निसंकलितायां प्रयोगचन्द्रि ५. कायामेकादशप्रश्ने षष्ठः पटलः ॥

11.7 अथैकादशप्रश्ने सप्तमः पटलः ।

आतिथ्याप्रभृतीनि कर्माणि प्रतिपद्यते । । १ ॥