पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

है. पटलः ]: महादेवशास्त्रिसंकलितमयोगचन्द्रिकान्याख्यासमेतम् ।

या ओषधीनां नाधिगच्छेत्तस्याः स्थाने यवान्म धुमिश्रान्वपेत् ।। ४७ ।।

या ओषधीनां न लभ्यते ग्राम्याणामारण्यानां का तस्याः स्थाने यवान्मधुमिश्रा. त्वपेत् ॥ १७ ॥

मनसा ध्यायेदुप्ता मेऽसीति वा ।। ४८ ।।

उप्ता,मेऽसीति बीहितिलादिर्या न लभ्यते तस्या नाम मनसा ध्यायेत् ।। ४८ ।।

अधिगतायां यः प्रथम इध्म आगच्छति तस्मिन्नुपनह्यति ।। ४९ ।।

अधिगतायां लब्धायां वपनक्रियायां परिसमाप्तायां यः प्रथम इध्म आगच्छेदोपसदस्तस्मिन्निध्म एतां बध्नाति । क्षिपति चेमेन सह ॥ ४९ ॥

(ये वनस्पतीनां फलग्रहयस्तानिध्म उपसंनह्य प्रोक्षेत् ॥ ११.६.५० ॥)

ये वनस्पतीनां फलमहयः फलान्येषां. केवलानि ते वनस्पतयो बटोदुम्बरादयः । तेषामपि ये प्रस्तफला इप्यन्ते तानिध्मे बध्नाति । औपसिक्ते प्रथमे प्रोक्षेदितीम. स्काराणां प्रदर्शनार्थम् । क्षेपश्च सहेमेन ) ॥ १० ॥

यत्प्रागातिथ्यायास्तत्कृत्वा मा नो हिꣳसीज्जनितेति चतसृभिर्दिग्भ्योलोष्टान्समस्यति ॥ ५१ ॥ येऽन्तर्विधाद्बहिर्विधमापन्ना भवन्ति ॥ ५२ ॥

येऽन्तर्विधाबहिर्विधमापना भवन्ति ॥ ५२ .marate कर्षणे ये लोष्टाः पारमितक्षेत्राहिः पतन्ति -तान्पुनरन्तः पातयदित्यर्थः । वि. निराममीवामित्यन्तः । यद्वाकर्षणावसरे ये लोष्टा वेणुना विमितादग्निक्षेत्राहिर्दिक्ष पतितास्ताभ्यो दिग्भ्यस्तालोष्टानानीय क्षेत्रे संयोजयेत् । भाष्ये । चैतभिः प्रतिमन्त्रमेकैकस्यां दिशि लोष्टानामाहरणामिति ॥ ११ ॥ ५२ ॥ ... चतुर्थमन्ने कंचिद्विशेषं विधत्ते-

इषमूर्जमहमित आदद इति यस्यामस्य दिशि द्वेष्यः स्यात्तस्यै दिशो लोष्टमाहरेत् ॥ ५३ ॥

अयमग्निचियं पुरुषं द्विप्यात्स पुरुषो यस्यां दिश्यवतिष्त तस्यां दिशि लोष्टमिषमूर्नमिति मन्त्रेणाऽऽहरेत् ।। ५३ ॥

धनुश्चिनान्तर्गतग्रन्थः, घ. पुस्तके वर्तते । ........: Typ aminant