पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

६ पटलः ] महादेवशास्त्रिसंकलितपयोगचन्द्रिकाव्याख्यासमेतम् । ४५

स्योना पृथिवि भवानृक्षरा निवेशनी । यच्छा नः शर्म सप्रथाः । बडित्था पर्वतानामिति द्वाभ्यां विमितमग्निमाक्रमन्ते ।। ( ख० १३) ।। २१ ।।

द्वाभ्यामृग्भ्यामध्ययुब्रह्मयजमाना आक्रमन्ते । विमितवचनाद्यावान्विमितस्तावन्तं सर्वमाक्रमन्त इति भाष्यकृत् ॥ २१ ॥

सं वरत्रा दधातनेति संप्रेष्यति ।। २२ ।।

संप्रेष्यत्यध्वर्युः । अक्षितमित्यन्तः । कर्षकान्प्रति संवैष इति भाष्यकृत् ॥ २२ ॥

निष्कृताहावमवटमित्यवटमाहावाꣳश्च खनति ।। २३ ।।

काष्ठपाषाणनिर्मितानां द्रोणीनामन्त(न्तः)स्थितावकाशरूपो. योऽयमवटस्तमवटमाहावं द्रोण्यवा(वान्द्रोणीर्वा) खनति कर्षकः ॥ २३ ॥

उद्रिणꣳ सिञ्चे अक्षितमित्यवटादाहावेषूदकमुत्सि- ञ्चति ।। २४ ।। तेषु बलीवर्दान्पाययन्ति ।। २५ ।।

प्रत्याहावं मन्त्रावृत्तिः, द्रव्यपृथक्त्वात् । तेष्वाहावेषु वलीवन्पाययत्यध्वर्युः । भाष्यकारस्तु-कीनाशा इत्यनुषजति कीनाशा बलीवाः (शाः कर्षकाः) ॥२४॥२५॥

उद्योजनयन्तर्याममीषां खगल्यँ शफम् । अष्ट्रां तालं प्रतीनाहमुभे मण्डूक्यौ युजाविति युगलाङ्गलꣳ संप्रसारयति ।। २६ ।।

तेषामेव वरत्राणां संधानं तेषामुद्योजनं जवनं, अन्तर्याममन्तराखण्डकूटमीषा लाङ्गलदण्डः, खगल्यं चुबुकः शर्फ वलयम्, अष्ट्रां तालं तुण्डका; प्रतीनाहं प्रतिसीरं रज्जुसमुदायं वरत्राणां चोभे मण्डूक्यौ वागुरिके, युजौ बलीवौ प्रसारयति कर्षणार्थे द्वौ द्वौ । युगं लागलं च युगलागलं, ततः प्रसारयति योजनार्थमित्यर्थः ।। २६ ॥

( सीरा युञ्जन्तीति द्वाभ्यां सीरं युनक्ति । षड्गवं द्वादशगवं चतुर्विꣳतिगवं वा ।।) सीरा युञ्जन्तीति द्वे पूषा युनक्तु सविता युनक्तु बृहस्पतिर्वो युनक्त्वग्नेस्तेजसा सूर्यस्य वर्चसेति तिसृभिर्युनक्ति षड्गवं द्वादशगवं वेत्येकेषाम् ।। २७ ।।

सीरा युञ्जन्तीति द्वाभ्यामृग्भ्यां तिसृभिर्वा युनक्ति सीरम् | सकृन्मन्त्रः । सौरस्य योजनार्थत्वात् । यदा षड्गवं तदा त्रीणि युगानि । एवमुत्तरत्रापि । नत्वेकस्मिन्युगे

  • धनुभिइनान्तर्गतपाठो ग० पुस्तके नास्ति ।

१ ख." वा सरिम् ।।