पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

188y -६ पटलः ]. महादेवशास्त्रिसंकलितमयोगचन्द्रिकाव्याख्यासमेत। ४३

शिक्यजालेनैना इष्टकाः प्रच्छादयति ॥ ९॥

अत्राऽऽसन्दीꣳ रुक्मसूत्रं च निदधाति । । ११.६.१० । ।

अस्मिन्काल आसन्दी रुक्मस्य कविंशतिनिर्वाधस्य यत्सूत्रं च दाणित इष्टकांना 'निदध ति शर्करायां वाऽपारमदेतु इत्येताभिरनुमन्त्रणमुपहितानामिष्टकानाम् ॥ १० ॥

यदस्य पारे रजस इति वैश्वानर्या परिषिञ्चति ।। ११ ।।

स्वाहेत्यन्तः । तासामेव परिषिञ्चति ॥ ११ ॥

नमो भूत्या इति प्रदक्षिणमावर्तते । । १२ । ।

प्रदक्षिणं तासामेव ॥ १२ ॥

शं नो देवीरभिष्टय इति मार्जयन्ते ॥ १३ ॥

अद्भिरिति शेषः ॥ १३॥

ऊर्जं बिभ्रद्वसुमनाः सुमेधा गृहानैमि मनसा मोदमानः सुवर्चाः । अघोरेण चक्षुषाऽहꣳ शिवेन गृहाणां पश्यन्वय उत्तिराणीत्यप्रतीक्षमायन्ति ।। १४ ।।

अप्रेक्षमाणास्ता इष्टका निवर्तन्तेऽध्वर्यु:सयजमानाः ॥ १४ ॥

निवेशनः संगमनो वसूनामित्याहवनीयमुपतिष्ठन्ते । गार्हपत्यं वा ।। १५ ।।

- मन्त्रेणोपस्थानमा यस्य वोपस्थेयं ब्राह्मणे तु : गार्हपत्यमुपतिष्ठन्ते' ( तै० सं. .५-२-४) इति द्रष्टव्यम् ॥ १५॥

प्रायणीयेन प्रचरिते राजानं न्युप्य वेदिं कृत्वा समूलं हरितं दर्भस्तम्बं मध्येऽग्नेर्निंखाय जुह्वा पञ्चगृहीतं गृहीत्वा सजूरब्दो यावभिरिति समु- द्गृह्णन्दर्भस्तम्बे पञ्चाऽऽहुतीर्जुहोति ।। १६ ।।

अन प्रायणीयायास्तन्त्रं प्रक्रमयति ( H श्री० ७-२-५.) इत्यारम्य सा शवन्ता कृत्स्ना वा, इत्यन्तं कृत्वा राज्ञो निवपनादिसौमिकं कर्म प्रतिपद्यते । उत्तरवेदिदेश उपरवाणां वा लोहितमानडुहम् (स० श्री० ७-१-४ ) इत्यादिकर्म - कर्तुं प्रतिपद्यते । ततो वेदि कल्पयित्वा मध्येऽग्नौ मूलेन सह वर्तत इति समूलं हारत तादृशवणे कुशस्तम्बं प्रतिष्ठाप्य तस्मिन्पश्चाऽऽज्याहुतीर्जुहोति । यथालिङ्गं त्यागः॥१६॥

१५. अथ वा-अन्नतीक्षं पृष्ठतो दृष्टिमकत्वेत्यर्थः। ..