पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

288. ४२ . सत्यापाठविरचितं श्रौतसूत्रम् - [ ११ प्रश्ने

नैर्ऋतीरिष्टकाः कृष्णास्तिस्रस्तुषपक्वाः शिक्यꣳ रुक्मसूत्रमासन्दीं चाऽऽदाय दक्षिणापरमवान्तरदेशꣳ हृत्वा स्वकृत इरिणे प्रदरे वा नमः सु ते निर्ऋत इति पराचीरसꣳस्पृष्टा उपदधाति ।। ५ ।।

नितिर्देवता यासामिष्टकानां ता नैर्ऋत्यः । तुषा इति यत्तदेतन्निते राक्षसदेवत्ताया भागधेयम् । अत एवैष्टिकरकरणे रक्षसां भागोऽसीति तुषोपवापमन्त्र आम्नातः । रूपं च नितिदेवतायाः कृष्णम् । अतस्तदानुकूल्यायेष्टयास्तुषपक्काः कृष्णवर्णाश्च कुर्युः । __अथवा –निर्ऋतिरिति देवता यासाः भवति ला नैर्ऋत्यः कृष्णास्तुपैश्च पवास्तिस्रस्ता आदाय शिक्यमादत्ते । दक्षिणापरमवान्तरदेशं प्रत्यध्वर्युब्रह्मयजमाना गच्छन्ति । नमः सुते निर्कत इति स्वकृत हरिणे देशे क्षारमृत्तिकादेश इत्यर्थः । प्रदरे वा स्वयमेव दीर्णे देशे । स्पष्टमन्यत् ॥ ५ ॥

(तस्येष्टकाभिः पाशमभ्युपदधाति ।।६।। यस्यास्ते अस्याः क्रूर आसञ्जुहोमीत्येताभिस्तिसभिः । पराचीरसस्पृष्टा दक्षिणापवर्गम् ।। ७ ॥)

( दक्षिणे पाशं स्थापयति शिक्यम् । शिक्यपाशस्योपरिष्टादुपदधातीष्टकाः, यस्यास्त इति तिसृभिः पराचीरनिवर्तयन्न संस्पृष्टा दक्षिणापवर्गाः । अथवा-विचष्ट इति मन्त्रान्तः । स्वकृत इारण उपदधाति प्रदरे वा, (तै० सं० ५-२-४) इति ब्राह्मणात् । स्वकृतं स्वयमेव निप्पन्नं न तु देशान्तरादानीय चयनस्थान इव प्रक्षितं, तादृश इरिण ऊपरे वा प्रदरे भूछिद्रे वा कृष्णास्तित्र इष्टका उपदध्यात् । शिक्योपरि जालमूलभागं पारित्यज्य पाशरूपमग्रभागमवल्क्ष्यावस्थितो यो देशस्तं देशमिष्टकोपधानस्य । इष्टकानां संख्यां विधत्ते-तिस्त्र उपदधाति (ते. सं० ५-२-४ ) इति । ' पराचीरसस्पृष्टा दक्षिणापवर्गम् ' इति दर्शनात् । दक्षिणामुखः पुरुष एकामुपधाय ततो दक्षिणतो द्वितीयां ततोऽपि दक्षिणतस्तृतीयामुपदध्यात् ।

न तयादेवतं करोति ॥ ८॥

नितिमव यनते ( ६-२-१) इत्युक्त मान्न तयादेवतं देवलिङ्गकत्वान्मन्त्रे .

यत्ते देवी निर्ऋतिराबबन्धेति शिक्यमधिन्यस्यति ।। ९ ।।

१ इदं सूत्र व्याख्यानं च ग. पुस्तके वर्तते।