पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

, | सत्यापाविरचित श्रीससूत्रम् [११ प्री-

सꣳहिते चिदसि परि चिदसीति द्वे पश्चादूर्ध्व सꣳहिते लोकं पृण छिद्रं पृणेत्यवशिष्टं त्रयोदशभिर्लोकंपृणाभिः प्रच्छादयति ।। ३२ ।।

इडामनेऽयं ते योनिरिति पुरस्तादुपधात्यग्नेः । समीची प्रत्यन्द्रीधैं । तिरश्ची द्वितीये प्रस्तारे, उदग्दक्षिणांदीघे एवं पश्चादुपद्धाति । लमीची प्रथमै प्रस्तारे तिरश्ची द्वितीये प्रस्तारे ताभिते दिशो दृहन् , इति लिङ्गात् । प्रथमे प्रस्तारे द्वे पूर्व दक्षिणे कोणे वे उत्तराधरे द्वितीये प्रस्तारे द्वे पूर्वोत्तरकोणे द्वे अपर इति भाष्यकृत् । अवशिष्टमानि त्रयोदशभिः प्रच्छादयति ॥ ३९ ॥

द्वाभ्यां द्वाभ्यां मन्त्राभ्यामेकैकां लोकंपृणामुपदधाति ।। ३३ ।।

उदग्वा करोति, द्वाभ्यामृग्भ्यां लोकपृणामेकैकाम् । संकर्षणकारस्य तु पूर्वयो- पचायो तरयाऽभिमर्शनम् । अनुष्टुभाऽनुचरति, इति श्रुत्यन्तरं सूषकारेणानिसद्धम् ॥३३॥

पूर्वयोपधाय सूददोहसाऽभिमृशति ।। ३४ ।।

अध्वर्युरिति वैखानसः ॥ ३४ ॥

सर्वास्विष्टकासु तयादेवतमन्ततो दधाति ।। ३५ ।।

सर्वासु याश्चितिप्रकरणे सासु तया देवतयाऽन्ततः । म काठकेष्विति भाष्यकृत् । काठकानां तु परिपाठात्तत्रापि स्यात्तयादेवतम् ॥ १५ ॥

कृष्णोऽश्वः श्यावो वोत्तरतस्तिष्ठति ।। ३६ ।।

स्थापयेत् ॥ ३६॥

तयालभ्य चात्वालात्पुरीषमाहृत्य पृष्टो दिवीत्यनुव्यूहति ।। ३७ ।।

तमश्वमालभ्य स्पृष्ट्वा चावालस्थानात्पुरीषमाहृत्य पृष्टो दिवीत वैश्वामयंर्चा चिती स्थापयति म (त)न्त्रेणैव । वैश्वानर्य! पुरोषमुपद्धाति, इति वचनात् । केचित्तूष्णी वृदं न्युष्य पृष्टो दिवीति प्रसारणं कुर्वन्ति । पांसुप्रक्षेपं विधत्ते–'पुरीषेणाम्यूहति ' (ते. सं०५-२-३ ) इति । पांसुनाऽभ्यूहत्याच्छादयति ॥ ३५ ॥

सा चितिर्भवति ॥ ३८ ॥

सा चितिः पुरीषान्ता ॥ ३८ ॥

१५. पुस्तकेंऽये पाठो दृश्यते--लोकमिष्टकानाक्रान्तमवशिष्ट देश पूरयन्तीति लोकपृणाः । एतभामिका इष्टकास्त्रयोदशसंख्याका उपदच्यात् । एवं सति पूर्वोकाभिरष्टभिरिधकाभिः सहकविंशतिः संपद्यन्त इति।